SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [ ५४ ] दीप अनुक्रम [६५] “ज्ञाताधर्मकथा” - अंगसूत्र -६ (मूलं + वृत्तिः) श्रुतस्कन्ध: [१] अध्ययनं [५], मूलं [ ५४ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥१०३॥ न्धिनः कर्मक्षयात्, आत्मना क्रियमाणं आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः, 'अज्ञाने'त्यादि 'अप्पणा अप्पणी वा कम्मक्खयं करितर ति कर्मण इह पट्टी द्रष्टव्या, 'पच्छाउरस्से' त्यादि, पञ्चाद् अस्मिन् राजादौ प्रब्रजिते सति आतुरस्यापि १६ च द्रव्याद्यभावाद्दुःस्थस्य 'से' तस्य तदीयस्येत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानीं प्रतिवहति, ४. तत्रालब्धस्येप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्त्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्तमानी तां- निर्वाहं राजा करोतीति तात्पर्य, 'इतिकडु' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत-कुरुत, 'पुरिससहस्स' मित्यादि, इह पुरुषसहस्रं स्नानादिविशेषणं थावचा पुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः । 'विज्जाहरचारणे' ति इह 'जंभए य देवे बीइवयमाणे इत्यादि द्रष्टव्यं एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति । 'ईरियास| मिए' इत्यादि, इह यावत्करणादिदं दृश्यं, "एसणासमिए आयाण मंडमत्त निवखेवणासमिए" आदानेन ग्रहणेन सह भाण्डमा त्राया-उपकरण लक्षणपरिच्छदस्य या निक्षेपणा-मोचनं तस्यां समितः सम्यक्प्रवृत्तिमान् 'उच्चारपास वणखेलसिंघाणजलपारि द्वावणियासमिए' उच्चारः- पुरीषं प्रश्रवणं-मूत्रं, खेलो निष्ठीवनं सिङ्घानो-नासामलः, जल:- शरीरमलः, मणसमिए वयसमिए कामसमिए' चित्तादीनां कुशलानां प्रवर्तक इत्यर्थः, 'मणगुप्ते वहगुते कायगुप्ते' चित्तादीनामशुभानां निषेधकः, अत एवाइ गुत्ते-योगापेक्षया गुलिदिए - इन्द्रियाणां विषयेष्वसत्प्रवृत्तिनिरोधात् 'गुप्तवंभचारी' वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे ४, कथमित्याह-सन्ते-सौम्यमूर्तिलात् पसन्ते- कषायोदयस्य विफलीकरणात् उपसन्ते- कषायोदयाभावात् परिनिबुडेस्वास्थ्यातिरेकात्, अणासवे-हिंसादिनिवृत्तेः अममे-ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भावात्, 'अकिंचणे' निर्द्रव्यखात्, छिन्नग्र्गथे Eucation Internationa थावच्चापुत्रस्य दिक्षायाः प्रसंग: For Parks Use Only ~209~ ५ शैलक ज्ञाते स्थावञ्चापुत्रदीक्षादि सु. ५४ ॥१०३॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy