SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [४५,४६] दीप अनुक्रम [५६,५७] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययन [ ३ ], मूलं [ ४५,४६] श्रुतस्कन्ध: [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ९३ ॥ योजितो यौ तौ तथा ताभ्यां ककार इह स्वार्थिकः, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्धः समखुरवालधानौ समानशफपुच्छौ समे-तुल्ये लिखिते शस्त्रेणापनीतबाह्यत्व के तीक्ष्णे शृङ्गे ययोस्तौ तथा, ततः कर्मधारयः, ताभ्यां वाचनान्तरे 'जंबूणयमयक लावजुतपचिसिएहिं' जम्बूनदमयौ सुवर्णमयौ कलापो कण्ठाभरणविशेषौ योके च यूपेन सह कण्ठसंयमनरज्ज् | प्रतिविशिष्टे ययोस्ती च तथा ताभ्यां रजतमयाँ- रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके कार्पासिकमूत्रदवरकमय्यौ वरकनकखचिते ये नस्ते - नासिकान्यस्तरज्जुके तयोः प्रग्रहेण - रश्मिना अवगृहीतकौ - बद्धौ यौ तथा ततः कर्मधारयोतः ताभ्यां नीलोत्पलकृतापीडाभ्यां आपीड:- शेखरः, प्रवरगोयुवभ्यां नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षितं प्रवरलक्षणोपेतं, वाचनान्तरेऽधिकमिदं 'सुजातजुगजुत्तउज्जुगपसत्थ सुविरइयनिम्मियं ति तत्र सुजातं सुजातदारुमयं युगं-यूपः युक्तं संगतं ऋजुकं सरलं प्रशस्तं शुभं सुविरचितं सुघटितं निम्मितं- निवेशितं यत्र तत्तथा युक्तमेव- सम्बद्धमेव प्रवहणं - यानं परिदक्षगत्रीत्यर्थः 'किन्ते जाब सिरी'त्यादि व्याख्यातं धारिणीवर्णके । Education International तते णं ते सत्थवाहदारगा पुवावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खति २ हत्थसंगेलीए सुभूमिभागे बहुसु आलिधरएमु य कयलीघरेसु य लयाघरए य अच्छणघरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य सालधरपसु य जालघरएसु य कुसुमघरपसु य उज्जाणसिरिं पचणुभवमाणा विहरंति (सूत्रं ४७) तते णं ते सत्थवाहदारया जेणेव से मालुयाकच्छप तेणेव पहारेत्थ गमणाए, तते णं सा वणमऊरी ते सत्धवाहदारए एजमाणे पासति २ भीया For Parts Only ~ 189~ ३ अण्डकज्ञाते उद्यानश्रीअनुभवः सू. ४७ अण्ड कगुहः सू. ४८ ॥ ९३ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy