SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [३], ----------------- मूलं [४५,४६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथानम्. प्रत सूत्रांक [४५,४६]] अण्डकज्ञाते देवदत्तासंगमः सू. ४६ ॥९२॥ दीप अनुक्रम [५६,५७] तियं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटमुत्तरज्जुपवरकंचणखचियणस्थपग्गहोवग्गहितेहिं नीलुप्पलकयामेलएहिं पवरगोणबाणएहिं नाणामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तमेव पवहर्ण उवणेह, तेऽवि तहेव उवणेति, तते णं से सत्यवाहदारगा पहाया.जाव सरीरा पवहणं दुरूहंतिरजेणेवदेवदत्ताए गणियाए गिहं तेणेव उवागच्छति २त्ता पवहणातो पचोरुहति २ देवदत्ताए गणियाए गिहं अणुपविसेंति, तते णं सा देवदत्ता गणिया सत्यवाहदारए एजमाणे पासति २ हह २ आसणाओ अन्भुतुति २ सत्तट्ट पदाति अणुगच्छति २ते सत्यवाहदारए एवं वदासी-संदिसंतुणं देवाणुप्पिया! किमिहागमणप्पतोयणं, तते णं ते सत्थवाहदारगा देवदत्तं गणियं एवं वदासी-छामो णं देवाणुप्पिए! तुम्हेहिं सद्धिं सुभूमिभागस्स उजाणस्स उज्वाणसिरिं पञ्चणुन्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेसिं सत्यवाहदारगाणं एतमट्ठ पडिमुणेति २ण्हाया कयकिचा किं ते पवर जाव सिरिसमाणवेसा जेणेव सत्यवाहदारगा तेणेव समागया, तते गं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २चपाए नयरीए मझमजोणं जेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पचोकहति २नंदापोक्खरिणी ओगाहिंति २ जलमजणं करेंति जलकीडं करेंति बहाया देवदत्ताए सद्धिं पञ्चुत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छति २ थूणामंडवं अणुपविसंति २ सवालंकारविभूसिया आसस्था बीसस्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ धूवपु ~ 187~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy