SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ---------------- अध्ययनं [२], ----------------- मूलं [३९,४०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [३९,४०] दीप अनुक्रम [५०,५१] शाताधर्म- विजए धणेणं सद्धिं एगते अवकमेति उच्चारपासवणं परिहवेति आयंते चोक्खे परमसुइभूए तमेव ठाणं २ संघादकधानम्. उघसंकमित्ता णं विहरति, तते णं सा भद्दा कल्लं जाव जलंते विपुलं असणं ४ जाव परिवेसेति, तते णं ज्ञाते विजसे धपणे सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असण०४ संविभागं करेति, तते णं से धण्णे यस्य बन्धः सत्धवाहे पंधयं दासचेडं विसज्जेति, तते णं से पंधए भोयणपिडयं गहाय चारगाओ पडिनिक्खमति २ 18 सू. ३९ रायगिहं नगरं मझमज्झेणं जेणेव सए गेहे जेणेव भद्दा भारिया तेणेव उवागच्छह २ ता भई सस्थ विजयतबाहिणि एवं चयासी-एवं खलु देवाणुप्पिए! धपणे सत्यवाहे तव पुत्तधायगस्स जाय पञ्चामित्तस्स स्करसंविताओ विपुलाओ असण०४ संविभागं करेति (सूत्रं ४०) भागः सू. 'सहोदति समोषं 'सगेवेजति सह प्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृहन्ति 'जीवग्गाहं गिण्हंति'त्ति जीवतीति जीवस्तं जीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरेस्तेषु वा ये प्रहारास्तैः संभग्न-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति 'अवउहगवंधणं'ति अवझोटनेन-अवमोटनेन कृकाटिकायाः बाहोष पश्चाद्धागनयनेन बन्धनं यस्य स तथा तं कुर्वन्ति 'कसप्पहारे यति वर्धताडनानि 'छिच'त्ति श्लक्ष्णः कषः 'लता' कम्बा 'बालघातक' प्रहारदानेन 'पालमा-11 वारकः' प्राणवियोजनेन । 'रायमचेति राजामात्यः 'अवरज्झाईचि अपराध्यति अनर्थ करोति नन्नत्यत्ति नत्वन्यत्रेत्यर्थः 18 वाचनान्तरे खिदं नाधीयत एव, खकानि निरुपचरितानि नोपचारेणात्मनः सम्बन्धीनि 'लहुस्सगंसिति लघुः ख-आत्मा खरूपं यस्य स लघुखक:-अल्पस्वरूपः राशि विषये अपराधो राजापराधस्तत्र 'संप्रलप्तः' प्रतिपादितः पिशुनैरिति गम्यते । | धन्यसार्थवाहः एवं विजयस्तेनस्य कथा ~ 177~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy