SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [२९] दीप अनुक्रम [३९] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [२९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्मकथाङ्गम्. ॥ ७३ ॥ नियमसेवी विहरति यावदखण्डितो मासः ॥ ४ ॥ ] इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः । यचेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिसमुपदिष्टवादनवद्यमवसेयमिति, 'यथासूत्रं' सूत्रानतिक्रमेण 'यथाकल्प' प्रतिमाचारानतिक्रमेण 'यथामार्ग' ज्ञानाद्यनतिक्रमेण क्षायोपशमिकभावानतिक्रमेण वा कायेन न मनोरथमात्रेण 'फासे 'ति उचितकाले विधिना ग्रहणात् 'पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेष भोजनकरणात १ शोधयति वा अतिचारपङ्कक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्त्तयति' पारणकदिने इदं चेदं चैतस्याः ४ | कृत्यं कृतमित्येवं कीर्त्तनात् । गुणानां निर्जराविशेषाणां रचना करणं संवत्सरेण सत्रिभागवर्षेण यसिंस्तत्तपो गुणरचनसं वत्सरं गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तपसि तद्गुणरत्नसंवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपः कालः, त्रिसप्ततिश्व दिनानि पारणककाल इति, एवं चायं-"पण्णरस वीस चडवीस चैव चउवीस पण्णचीसा य । चउवीस एकवीसा चडवीसा सतवीसा य ॥ १ ॥ तीसा तेत्तीसावि य चउवीस छवीस अट्ठावीसा य । तीसा बत्तीसावि य सोलस मासेसु तवदिवसा ||२|| पनरसदसट्ट छप्पंच चउर पंचसु य तिष्णि तिष्णिति । पंचसु दो दो य तहा सोलसमासेसु पारणगा || ३ ||" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यप्रेतनमासादाकृष्य पूरणीयान्यधिकानि चाग्रेतनमासे क्षेतव्यानीति । 'उत्थमित्यादि, चखारि भक्तानि यत्र त्यज्यन्ते तच्चतुर्थ, इयं चोपवासस्य संज्ञा, एवं षष्ठादिरूपवासद्वयादेरिति, 'अणिक्खिन्तेणं'ति अविश्रान्तेन 'दिया ठाणुकुटुएणं' दिवा दिवसे स्थानं-आसनमुत्कुटुकं आसनेषु पुवालगनरूपं यस्य स तथा आतापयन्- आतापनां कुर्वन् 'वीरासणेणं' ति सिंहासनोपविष्टस्य भुवि न्यस्तपादस्यापनीतसिंहासनस्येव यदव - Education inte मेघकुमारस्य तपोमय-संयम- जीवनं For Park Use Only ~ 149~ | १३त्क्षिप्त ज्ञाते मे घकुमारस्य प्रतिभावनादिसू. ३९ ॥ ७३ ॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy