SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Parikṣāmukham The necessity for studying logic and attaining right knowledge will be evident from the following. The path of liberation according to Jain doctrines, consists of right faith, right knowledge and right conduct. These three are called the three jewels in Jain works. These are attained in a particular stage of development by the householder. Their perfection is attained in the Arhat stage. Right faith is the belief in the seven Tattvas (essential principles) of Jainism.± The Tattvas are Jiva, Ajiva, Asrava, Bandha, Samvara, Nirjarā and Moksa. " सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत्तत् केन गृह्यताम् ॥ अनिर्दिष्टफलं सर्वं न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन वाच्यमग्रे प्रयोजनम् ॥ शास्त्रस्य तु फले ज्ञाते तत्प्राप्त्याशावशीकृताः । प्रेक्षावन्तः प्रवर्त्तन्ते तेन वाच्यं प्रयोजनम् ॥ यावत् प्रयोजनेनास्य सम्बन्धो नाभिधीयते । असम्बद्धप्रलापित्वाद्भवेत्तावदसङ्गतिः ॥ 'तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुः सप्रयोजनः । शास्त्रावतारसम्बन्धो वाच्यो नान्योऽस्ति निष्फलः || ” 1 " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ।” Tattvārthādhigama Sūtra I. 1. “कृत्स्नकर्मक्षयो मोक्षो भव्यस्य परिणामिनः । ज्ञानदर्शनचारित्र त्रयोपायः प्रकीर्त्तितः ॥ " Jain Education International Chandraprabha-charitam XVIII. 123. "ज्ञानदर्शनचारित्रैरुपायैः परिणामिनः । भव्यस्यायमनेकाङ्गविकल्पैरेव जायते || " Dharmaśarmābhyudayam XXI. 161. 2 " तत्वार्थ श्रद्धानं सम्यग्दर्शनम् ।” 3 " जीवाजीवात्रंववंधसंवरनिर्जरामोक्षास्तत्वम् । " 3 Tattvārthādhigama Sūtra I. 2. Tattvārthādhigama Sūtra I. 4. For Personal & Private Use Only www.jainelibrary.org
SR No.004085
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorSaratchandra Ghoshal
PublisherZZZ Unknown
Publication Year1940
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy