________________
xlix
in Parikşāmukhum are more simple and easily understood'. In many places some extra words have been introduced in aphorismss. A detailed comparison between Parikşāmukham and Pramāņa-nayatattvālokālankāra will be found in the article in
Hindi entitled 'Pramāna-nayatattvalankāra ki samiksa' by Pandit Bansidhar Ji in Jain Siddhānta Bhāskar, Bhaga 2. Kirañas 1 and 2. Pages 18 and 70.
___ 1. Compare : "घटमहमात्मना वेद्मि।" Pariksamukham I. 8.
"करिकलभकमहमात्मना जानामि ।"
Pramāṇanayatattvālokālankāra I. 16. “प्रदीपवत् ।" Pariksamukham. I. 12. मिहिरालोकवत् ।"
___Pramānanayatattvalokalankara I. 17. or "यथा नद्यास्तीरे मोदकराशयः सन्ति धावध्वं मानवकाः।"
Parikṣāmukham VI. 52. “यथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मले सुलभाः पिण्डखजुराः सन्ति त्वरितं गच्छत गच्छत शावकाः।"
Pramananayatattvalokalankāra. VI. 84. 2. Compare : “सहचारिणोरपि परस्परपरिहारेणावस्थानात्
सहोत्पादाच्च ।" Pariksāmukham III. 64. “सहचारिणोः परस्पररुपत्यागेन तादात्म्यानुपपत्तेः सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः।"
____Pramānanayatattvalokalankāra III. 76. "उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः ॥ इदमस्मिन् सत्येव भवत्यसति न भवत्येवेति च॥" Pariksāmukham. III.11.12. 'उपलम्भानुपलम्भसंभवं त्रिकालीकलितसाध्यसाधनसम्बन्धाद्यालंवनम् इदमस्मिन् सत्येव भवतीत्याद्याकारं संवेदनमूहापरनामा
at: 11" Pramāṇa-naya-tattvālokālankāra III. 7. P-7
or
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org