________________
Parikṣāmukham
208
Amongst these Nayas, the range of each becomes more and more fine according to their position in the list as mentioned abore1.
These Nayas deal with the various aspects of reality from their particular angles of vision, but they do not predicate the nonexistence of other points of views. When one point of view becomes primary, the others become of secondary importance. It is incorrect to suppose that only a particular Naya is correct and others are erroneous. As a matter of fact all these stand points are equally true and valid and lead to correct knowledge, provided that they do not deny the existence of the other points of view, for
"अनभिनिवृत्तार्थसंकल्पमात्रग्राही नैगमः। सजात्यविरोधेनैकध्यमुपनीय पर्यायानाक्रान्तभेदानविशेषेण समस्तग्रहणात् संग्रहः । संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वक. मवहरणं व्यवहारः। ऋजु प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः। लिंगसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनयः। नानार्थसमभिरोहणात् समभिरूढः । येनात्मना भूतस्तेनैवाध्यवसाययतीति एवंभूतः ।" Sarvārtha-siddhih.
The definition of Nayas with Nayābhāsas is thus given in Prameya-ratna-mālā :
"अन्योऽन्यगुणप्रधानभूतभेदाभेदप्ररुपणो नैगमः। नैकं गमो नैगम इति निरुक्तेः। सर्वथाभेदवादस्तदाभासः। प्रतिपक्षव्यपेक्षः सन्मात्राही संग्रहः । ब्रह्मवादस्तदाभासः। संग्रहगृहीतभेदको व्यवहारः। काल्पनिको भेदस्तदाभासः। शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः। क्षणिककान्तनयस्तदाभासः। कालकारकलिंगानां भेदाच्छब्दस्य कथंचिदर्थभेदकथनं शब्दनयः। अर्थभेदं विना शब्दानामेव नानात्वैकान्तस्तदाभासः। पर्यायभेदात् पदार्थनानात्वनिरूपकः समभिरूढः। पर्यायनानात्वमन्तरेणापीन्द्रादिभेदकथनं तदाभासः। क्रियाश्रयेण भेदप्ररुपणमित्थंभावः । क्रियानिरपेक्षत्वेन क्रियावाचकेषु काल्पनिको व्यवहारस्तदाभासः। इति नयस्तदाभासलक्षणं संक्षेपेणोक्तं विस्तरेण 'नय-चक्रा'त् प्रतिपत्तव्यम् ।।" Prameya-ratnamala.
. 1. "नैगमादयो नया उत्तरोत्तर-सूक्ष्मविषयत्वादेषां क्रमः, पूर्वपूर्वहेतुकत्वाच्च । एवमेते नयाः पूर्वपूर्वविरुद्धमहाविषया उत्तरोत्तरानुकूलाल्पविषयाः।"
Tattvārtha-rāja-vārttika,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org