________________
Parikṣāmukham
says what is impossible viz. one hundred elephants are standing on the tip of a finger, it will also be Agamabhāsa. Jain logicians also say that when true scripture is mis-quoted to support a false proposition, we have an example of Agamābhāsa.
191
प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥ ५५ ॥
55. Pratyaksamevaikam pramānamityādi sañkhyābhāsam. लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्धधादेश्वासिद्धेरतद्विषयत्वात् ॥ ५६ ॥
56. Laukāyatikasya pratyaksatah paralokādinisedhasya paravudhyādeśchasiddheratadviṣayatvāt.
सौगत सांख्ययोगप्राभाकर- जैमिनीयानां गमोपमानार्थापत्त्यभावैरेकैका धिकैर्व्याप्तिवत् ॥ ५७ ॥
57. Saugata-sankhya-yauga-prābhākara-jaiminiyānām__pratyakṣānumānāgamopamānārthāpattyabhāvairekaikādhikairvyāptivat.
अनुमानादेस्तदविषयत्वे प्रमाणान्तरत्वम् ॥ ५८ ॥
58. Anumānādestadvisayatve pramānāntaratvam. तर्कस्यैव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम् अप्रमाणस्याव्यवस्थापकत्वात् ॥ ५९ ॥
59. Tarkasyeva vyāptigocharatve pramānāntaratvam apra māṇasyāvyavasthāpakatvāt.
प्रतिभासभेदस्य च भेदकत्वात् ॥ ६० ॥
60. Pratibhāsa-bhedasya cha bhedakatvat
55. Sankhyābhasa (Fallacy of number) is maintaining ‘Pratyaksa is the only Pramāna' etc.
Jain Education International
प्रत्यक्षानुमाना
56. Because according to the view of the followers of Chārvaka philosophy the other world is denied from Pratyakṣa and
For Personal & Private Use Only
www.jainelibrary.org