________________
Parikṣāmukham
विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥ ३० ॥
30. Vipaksepyaviruddhavrittiranaikāntikah
30. In Anaikāntika ( Hetvābhāsa ), ( Hetu ) resides also in Vipaksa (in addition to being in Pakṣa and Sapakṣa).
173
निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वाद् घटवत् ॥ ३१ ॥
31. Nischitavrittiranityaḥ sabdaḥ prameyatvad ghatavat.
31. Where it is certain that (Hetu ) is in ( Vipaksa ) ( we have the fallacy of Nischita vipaksa vritti Hetvābhāsa ), eg. "Sound is perishable because it is knowable like a pitcher.
आकाशे नित्येऽप्यस्य निश्चयात् ॥ ३२ ॥
32. Akāśe nityepyasya niśchayat.
32. Because it ( the quality of knowability ) is ascertained in things like Akāśa which are imperishable.
शंकितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् ॥ ३३ ॥
33. Sankitavrittistu nāsti sarvajño vaktritvat.
does not exist. : “सति सपक्षे चत्वारो भेदाः । ( 1 ) पक्षविपक्षव्यापको, यथा नित्यः शब्दः कार्यत्वात् । (:) पक्षव्यापको विपक्षैकदेशवृत्तिः, यथा नित्यः शब्दः सामान्यवत्वे सत्यस्मदादिवाह्येन्द्रियग्राह्यत्वात् । (3) पक्षैकदेशवृत्तिर्विपक्षव्यापको, यथा अनित्या पृथिवी कृतकत्वात् । (1) पक्षविपक्षैकदेशवृत्तिः, यथा नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् ।
असति सपक्षे चत्वारो विरुद्धा: । ( 5 ) पक्षविपक्षव्यापको, यथा आकाशविशेषगुणः शब्दः प्रमेयत्वात् । ( 6 ) पक्षव्यापको विपक्षैकदेशषृत्तिः, यथा आकाशविशेषगुणः शब्दो वाह्येन्द्रियग्राह्यत्वात् । ( 7 ) पक्षैकदेशवृत्तिर्विपक्षव्यापको, यथा आकाशविशेषगुणः शब्दोऽपदात्मकत्वात् । ( 8 ) पक्षविपक्षैकदेशवृत्तिः, यथा आकाशविशेषगुणः शब्दः प्रयत्नानन्तरीयकत्वात् । एषु च चतुर्षु विरुद्धता पक्षैकदेशवृत्तिषु चतुर्षु पुनरसिद्धता विरुद्धता च इत्युभयसमावेशः ।” Ibid.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org