________________
171
siddha, Bhāgāsiddha, Aśrayāsiddha, Aśraiyakādeśasiddha, Vyarthaviseṣyäsiddha, Vyarthaviseṣaṇasiddha, Sandigdhaviseṣyasiddha and Sandigdha-viseṣaṇāsiddha1. Hemachandra says that all these are included within Vadyasiddha, Prativadyasiddha and Ubhayasiddha as defined by him3.
In Prameyakamala-mārtaṇda also it is mentioned "Others accept varieties of Asiddha viz. Viseṣyasiddha etc. These are mere varieties of Asiddha Hetvabhasa (as defined in Parikṣamukham) because they bear the criterion of non-existence of itself. So these are not separate varieties, for there is no separate characteristics of these”.
Parikṣāmukham
विपरीत निश्चिताविनाभावो विरुद्धोऽपरिणामी
शब्दः कृतकत्वात् ॥ २९ ॥
29. Viparitanischitāvinābhāvo viruddhopariņāmi sabdaḥ kritakatvāt.
1. “ तत्र विशेष्यासिद्धादय उदाह्रियन्ते । विशेष्यासिद्धो यथाऽनित्यः शब्दः सामान्यवत्वे सति चाक्षुषत्वात् । विशेषणासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वे सति सामान्यविशेषवत्वात् । भागासिद्धो यथानित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । आश्रयासिद्धो यथास्ति प्रधानं विश्वपरिणामित्वात् । आश्रयैकदेशासिद्धो यथा नित्या: प्रधानपुरुषेश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो यथा नित्यः शब्दः कृतकत्वे सति सामान्यवत्वात् । संदिग्धविशेष्यासिद्धो यथा अद्यापि रागादियुक्तः कपिल: पुरुषत्वे सत्यद्याप्यनुत्पन्नतत्वज्ञानत्वात् । संदिगधविशेषणासिद्धो यथा अद्यापि रागादियुक्तः कपिलः सर्वदा तत्वज्ञानरहितत्वे सति पुरुषत्वात् ।” Pramāna-mīmāmsā. Bhāsya to II. 1. 19.
2. “ एते असिद्धभेदा यदान्यतरवाद्यसिद्धत्वेन प्रतिवादद्यसिद्धा वा भवन्ति, यदोभयवादद्यसिद्धत्वेन भवन्ति ।" Ibid.
३. "ये च विशेष्यासिद्धादयोऽसिद्धप्रकाराः परैरिष्टास्तेऽसत्सत्ताकत्वलक्षणासिद्ध-प्रकारान्नार्थान्तरं, तल्लक्षणभेदाभावात् । "
Jain Education International
विवक्ष्यन्ते तदा वादयसिद्धाः विवक्ष्यन्ते तदोभयसिद्धा
Prameyakamala-mārtaņda.
For Personal & Private Use Only
www.jainelibrary.org