________________
The Sacred Books of the Jainas
Commentary
As a potter is the cause of a pot having connection with the latter, so the causality of a thing depends on its connection with the thing. So where there is no such connection, it is not proper to infer the relation of cause and effect1.
126
सहचारिणोरपि परस्परपरिहारेणावस्थानात् सहोत्पादाच्च ॥ ६४ ॥
64. Sahacharinorapi parasparaparihārenābasthānāt sahotpādāchcha.
64. Co-existence ( is also a separate Hetu) because the things exist independently of each other and arise together.
Commentary
The Sahachari ( co-existent) Hetu is also not included within Kārya Hetu, Kāraṇa Hetu or Svabhāva Hetu. As the things have separate and independent existence, this Sahachari Hetu cannot be said as the same as Svabhava Hetu which signifies identity. Also, as these arise simultaneously, it cannot be said to be Karya Hetu or Kārana Hetu‡.
I. "स्वव्यापारापेक्षिणी हि कार्यं प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलसं प्रति ।"
" न च व्यवहितयोस्तयोर्व्यापार परिकल्पनं न्याय्यमतिप्रसक्तेः ।” “परंपराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वात् ॥”
Pramānanayatattvālokālañkāra III. 69, 70, 71.
2. “परस्परपरिहारेणोपालंभात् तादात्म्यासंभवात् स्वभावहेतावनन्तर्भावः । सहोत्पादाच्च न कार्ये कारणे वा इति । न च समानसमयवर्त्तिनोः कार्यकारणभावः सव्येतरगोविषाणवत् । कार्यकारणयोः प्रतिनियमाभावप्रसंगाच्च ।”
Prameyaratnamālā “सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ।"
Pramāṇanayatattvālokālaṁkāra III. 72
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org