________________
The Sacred Books of the Jainas
definition of clearness viz. that it grasps all the details and hence forms a correct knowledge by being a Pratyakṣa Pramāņa1.
58
In Syādvādaratnakara this aphorism is criticised. It is mentioned there: "Some say "Clearness means illumination without any intermediate knowledge'. They say that in Parokṣa Pramāņas like Anumana, the knowledge of fire arises after the intermediate knowledge of smoke, so that knowledge is not clear but in Pratyakṣa there is no such intermediate knowledge, so it is clear. Those who hold this view have not got an idea of Jain philosophy even in their dreams. For, how will they establish the knowledge Ihā etc. when connected with doubt ?" So in Syadvādaratnākara, support is given to the definition of clearness as laid down in Pramāṇanaya-tattvālokālaṁkāra which is as follows:
"Clearness means the illumination of details in excess of that produced by Anumāna etc.”3. A verse is quoted in Syadvadaratnākara meaning the same thing.
1 " प्रस्तुतात् प्रमाणादन्यत् प्रमाणं शब्दलिंगादिज्ञानं तत् प्रमाणान्तरं, तन्निरपेक्षता वैशद्यम् । न हि शब्दानुमानादिवत् प्रत्यक्ष स्वोत्पत्तौ शब्दलिंगादिज्ञानं प्रमाणान्तरमपेक्षते इत्येकं वैशद्यलक्षणम् । लक्षणान्तरमपि इदन्तया प्रतिभासो वेति । इदन्तया विशेषनिष्ठतया यः प्रतिभासः सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम् । वा शब्दः लक्षणान्तरत्वसूचनार्थः । " Bhāsya on Pramāna-mimāmsā I. 1. 14. 2 " केचित्तु तार्किकम्मन्याः प्रतीत्यन्तराव्यवधानेन प्रतिभासनमपि ज्ञानस्य वैशद्यं वदन्ति । अनुमानादिपरोक्षप्रमाणभेदेषु हि धूमादिगोचरप्रतीतिव्यवधानेन धूमध्वजादिवस्तुनः प्रतीतिरित्यवैशद्यं तेषाम्, प्रत्यक्षे तु नैवं प्रतीत्यन्तरव्यवधानमस्तीति वैशद्यं तस्य । न ते जैनदर्शनोपनिषदं स्वप्नेऽपि प्रापुः । एवं प्रकारं वैशद्यं वदन्तस्ते कथमीहादिज्ञानस्य संदेहाद्यपेक्षिणः प्रत्यक्षतां व्यवस्थापयिष्यन्ति ?” Syadvādaratnākara.
3 " अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ।"
Pramānanayatattvālokālankāra. II. 3
4 " अनुमानादयतिरेकेण विशेषप्रतिभासनं । तदूवैशद्यं मतं बुद्धेरवैशद्यमतः परम् ॥”
Jain Education International
Verse quoted in Syādvādaratnākara.
For Personal & Private Use Only
www.jainelibrary.org