________________
हैमलघुप्रक्रिया व्याकरणे
पदान्ते च हो घः स्यात् । गडदबादेरिति धत्वे गोधुक् गोधुरा ।
५४
मुहहनुहस्त्रिहो वा ॥ ५९ ॥ धुटि प्रत्यये पदान्ते त्वेषां चतुर्णा हो घ् वा
स्यात् । तत्वमुग् तत्वमुक् । तत्वमुडू तत्वमुद्र । संबोधने चातूरूप्यम् ।
-इति महोपाध्यायश्रीकीर्त्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघुप्रक्रियायां व्यञ्जनान्ताः पुंलिङ्गाः ।
अथ व्यञ्जनान्ताः स्त्रीलिङ्गाः ॥ तत्र चकारान्तादयः प्राग्वत् । त्यदादीनामाद्वेर इत्यकारान्तत्वे ।
आत् ॥ १ ॥ अकारान्तान्नाम्नः खियामाप्स्यात् । तः सौ सः । स्या । त्ये । त्याः । सर्वावत् । सा । ते । ताः । या । ये । याः । एषा । एते । एताः । एताम् । एते । एताः । एतया । एतयोः २ । अन्वादेशे । एनाम् एने । एनाः । एनया । एनयो: २ । पकारान्तो बहुवचनान्तोऽपुशब्दः ।
अपः ॥ २ ॥
: अपः स्वरस्य शेषे घुटि दीर्घः स्यात् । आपः । शसि । अपः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org