________________
१० हैमलघुप्रक्रियाव्याकरणे शौ २। तादृग्भ्याम् २। सहगादयोऽप्येवम्। घृत. स्मृक्, घृतस्पृश् । घृतस्पृशौ २ । घृतस्पृग्भ्याम् ३ ।
नशो वा ॥ ४२ ॥ नशः पदान्ते ग् वा स्यात् । जीवनम् जीवनक् । जीवनइ जीवनट् । जीवनशौ २ । जीवनग्भ्याम् जीवनभ्याम् । जीवनक्षु जीवनट्त्सु जीवनदसु । षकारान्तो दधृष् शब्दः । दधृर दधृक् । दधृषौ । दधृग्भ्याम् । .
सजुषः ॥४३॥ पदान्ते रुः स्यात् ।
पदान्ते ॥४४॥ पदान्तस्थयोदेवोः परयोस्तस्यैव नामिनो दीर्घः स्यात् । सजूः । सजुषौ । हे सजूद । सजू
ाम् । सजूर्षु । षष्शब्दो नित्यं बहुवचनान्तः । षट् षड् । षण्णाम् षद्सु । प्रियषट् प्रियषड् । प्रियषषौ । सकारान्तः सुवचस् शब्दः । अभ्वादेरत्वसः सौ इति दीर्घ सुवचाः। सुवचसौ २। सुवचोभ्याम् ३ । सुवचस्सु । हे सुवचः । एवं सुमनस्प्रभृतयः।
रात्सः ॥ ४५ ॥ पदस्य संयोगान्तस्य यो रस्ततः परस्य सदैव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org