________________
हैमलघुप्रक्रिया व्याकरणे
ष्टाभ्यः, अष्टभ्यः । अष्टानाम् । अष्टासु, अष्टसु, प्रियाष्टाः प्रियाष्टा । भकारान्तस्तुण्डिम् शब्दः । गडदवादेरिति ढत्वे । तुण्ढिबू, तुण्डि । तुण्डिभौ । मकारान्त इदम् शब्दः ।
४८
अयमियं पुंस्त्रियोः सौ ॥ ३३ ॥
पुंस्त्रीलिङ्गयोरिदंशब्दस्य स्वसंबन्धिनि सौ परे अयमियमौ स्याताम् । अयम् । स्वसंबन्धिनीति किम् ? प्रियेदम् ना स्त्री वा । द्विवचने आद्वेर इति मस्य अवे ।
दो मः स्यादौ ॥ ३४ ॥
स्वस्यादौ परे इदमो दो मः स्यात् । इमौ । इमे । इमम् । इमौ । इमान् । अन्वादेशे एनत् । एनम् । एनौ । इत्यादि ।
टौस्यनः ॥ ३५ ॥
स्वसोः परयोरनकस्य इदमोऽनः स्यात् । अनेन । स्व इत्येव । प्रियेदमा | अनक इत्येव । इमकेन ।
अनकू ॥ ३६ ॥
व्यञ्जनादौ स्वस्यादौ परे अनकस्य इदमो अः स्यात् । आभ्याम् । इदमदसोरक्येव । स्व इति किम् ? प्रियेदम्भ्याम् । भिस ऐस् इति नियमादेद्वहु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org