________________
— २४ हैमलघुप्रक्रियाव्याकरणे
न सर्वादिः ॥२२॥ द्वन्द्वे सर्वादिः सर्वादिन स्यात् । पूर्वापराय ।
कतरकतमानाम् ।
तीयं ङित्कार्ये वा ॥ २३ ॥ तीयान्तं डेडसिडिषु सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय।द्वितीयस्मात्, द्वितीयात्। द्वितीयस्मिन् , द्वितीये। तृतीयस्मै,तृतीयाय। तृतीयस्मात्, तृतीयात् । तृतीयस्मिन् , तृतीये । शेषं देववत् । उभशब्दो नित्यं द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः २। उभयशब्दस्य द्विवचनाभावः । एवं च द्वित्वे उभशब्द एकत्वबहुत्वयोश्चोभयशब्दः प्रयोज्यः । उभयो मणिः । उभये देवमनुष्याः। मासशब्दस्य विशेषः। मासनिशासनस्य शसादौ लुग्वा ॥२४॥
शसादौ स्यादावेषां लुग्वा स्यात् । षष्ठया निर्दिप्टेऽन्त्यस्य कार्यम्। मासः, मासान् । मासा, मासेन ।
नाम सिदय्व्यञ्जने ॥२५॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे नाम पदं स्यात् । अवर्णभोरिति रुलुकि । माभ्याम् । धुट- स्तृतीय इति दत्वे माद्भ्याम् । मासाभ्याम् । सर्वविभक्तिषु वा लुगिति केचित् । माः, मासः ।
Jain Education Inferriational
For Personal & Private Use Only
www.jainelibrary.org