________________
३३६ हैमलघुप्रक्रियाव्याकरणे
नवा खरे॥६॥ गिरते रस्य लो वा स्यात् स्वरे परे । गिलति ४। अगारीत् ५ । जगार ६ । गीर्यात् । गरिता-गरीता ८॥ (अवात् गिर आत्मनेपदम् ) अवगिरते (संपूर्वाप्रतिज्ञार्थाद्वा स्याद्) वादं संगिरते-संमिरति । ओख्रश्चौत् छेदने । वृश्चति ४ । वेदत्वात् अपश्चात् । सकारापदिर शकारस्यापि, अनाक्षीत् ५ । वज्रश्च वव्रश्चिय वनष्ठ ६३ वृश्यात् ७।ब्रष्टाब्रश्चिता प्रच्छंत् ज्ञीप्सायाम् । ग्रहबश्चेति वृत्, पृच्छति ४।
अनुनासिके च छ्वः शूट् ॥ ७ ॥ ___ अनुनासिकादौ को धुडादौ च प्रत्यये धातो: छोः शूटौ स्याताम् । अप्राक्षीत् ५। पप्रच्छ ६ । पृच्छयात् ७।प्रष्टा प्रक्ष्यति ९ । ( ऑड्पूर्वोत्पृच्छतेरात्मनेपदम् * ) आपृच्छते । सृजत् विसर्गे। सृजति ४ । अः सृजिदृशोऽकिति अनाक्षीत् ५। ससर्ज । सृजिदृशीति वेटि सस्रष्ठ-ससर्जिथ ६। सृज्यात् ७। स्रष्टा ८ । टुमस्जोत् शुद्धौ । मजति ४।
मस्जेः सः॥८॥ मस्जे: स्वरासरस्व सस्य स्थाने धुटि परे नोऽन्तः स्यात् । अमाक्षीत् अमालाम् ५। ममज ममजिथ-ममक्य ६। मज्यातू:७। मक्का ८। मड्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org