________________
हैमलघुप्रक्रियाव्याकरणे
रामे असंयुक्त व्यञ्जने च परेऽनु द्वित्वं वा स्यात् । इति धस्य वा द्वित्वम् । तृतीयस्तृतीयचतुर्थे ॥ ९ ॥
तृतीये चतुर्थे च परे घुटस्तृतीयः स्यात् । एकवर्गीया मिथः स्वा इति पूर्वधकारस्य दकारः । दत्यत्र । दध्यत्र । मधु-अत्र मत्र । मध्वत्र । पितृअर्थः पित्रर्थः । पित्रर्थः । ऌ-इत् लित् । इवर्णादेरित्यत्र पञ्चमीव्याख्याने दधिरात्र, मधुवत्रेत्यादि । गौरी- अत्रेत्यत्र गौर यू अत्रेति जाते अदीर्घाद्विरामेति सूत्राप्राप्तेर्न रेफस्य द्वित्वम्, किन्तु हदिर्हस्वरस्यानु नवा ॥ १० ॥
स्वरात्पराभ्यां रहाभ्यां परस्य रहस्वरवर्जस्य वर्णस्यानु द्वित्वं वा स्यादिति यकारस्य वा द्वित्वम् । गौर्य्यत्र । गौर्यत्र । नहि अत्र नहव्यत्र । नेात्र ।
एदैतोऽयाय् ॥ ११ ॥
एकारैकारयोः स्वरे परे अयायौ स्याताम् । ने
अनं नयनम् । नै- अकः नायकः ।
ओदौतोऽवान् ॥ १२ ॥ ओकारौकारयोः स्वरे परे अवावी स्याताम् । लोअनं लवनम् । लौ अकः लायकः । (पदान्तेऽयामावावां य्वोः खरे परे लुग्वा वाच्या कि सत्यामसन्विच )
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org