SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - समासे तत्पुरुषः । १०॥ नित्यसमासोऽयमविग्रहोऽस्वपदविग्रहश्च नित्यसल मासः स्यात्। (कोः कत्तत्पुरुषे स्वरादौ परे ) कद नम्। (रथवदे तथा*) कद्रथः कद्वदः । काऽक्षपथोः॥५१॥ ... अनयोः परयोः कोः का स्यात् । काक्षः। कापथम् । (पुरुषे वा*) कापुरुषः कुपुरुषः । की अल्पे ॥ ५२॥ ईषदर्थस्य को का स्यात् । काच्छम् । - काकवौ वोष्णे ॥ ५३॥ ईषदर्थस्य कोरुष्णे परे काकवौ वा स्याताम् ।। कोष्णम् । कवोष्णम् । कदुष्णम् । - मयूरव्यंसकेत्यादयः ॥ ५४॥ एते तत्पुरुषाः समासा निपात्यन्ते। मयूरव्यंसकः। एहीडं वर्तते । अनीतपिबता क्रिया। एहिरेयाहिरा । कुरुकंटो वक्ता । गतप्रत्यागतम् । शाकपार्थिवः । त्रिभागः । (समासे यथायोगं लुग्दीर्घहस्वादिकं वाच्यम्*) मांस्पाकः मांसपाकः। (उदकादेरुदादिर्यथायोगम) उदधिः। उदकुम्भः उदककुम्भः । उदबिन्दुः । उदकबिन्दुः । लवणोदः। द्वीपम् । अनूपः । (राजदन्तादिषु प्राङ्गिपाताहैपदस्य विपर्यया*) दन्तानां राजा राजदन्तः।(तपुरुषाददट्समासान्तौ यथायोगं वक्तव्यौ ) ( Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004079
Book TitleHaimlaghuprakriya
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJain Dharm Prasarak Sabha
Publication Year1918
Total Pages320
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy