________________
२३४
- जैनागम सिद्ध मूर्तिपूजा नमस्कार करवानु, सत्कार करवानुं सन्मान करवा, कल्याणकारी मंगलकारी देव संबंधी चैत्य (जिन प्रतिमा)नी पेठे पर्युपासना करवाथी आ भव तथा परभवमां हितने वास्ते, सुखने वास्ते, क्षेमने वास्ते निःश्रेयस जे मोक्ष तेने वास्ते थाय छे. तथा भवोवमा साथे आवनार थाय छे.
उववाई आदि सूत्रमा आवोज पाठ चंपानगरीना कोणीक राजाने अधिकारे छे. बीजा पण आवा पाठो छे.
(१६) श्री रायपसेणी सूत्रमा सूर्याभदेवना अधिकारे आ प्रमाणे पाठ छे.
"तएणं तस्स सूरियाभस्स देवस्स पंचविहाए पज्जत्तीए पज्जत्तिभावं गयस्स समाणस्स इमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था किं । मे पुव्वि करणिज्जं ? किं मे पच्छा करणिज्जं । किं मे पुव्वं सेयं ? किं मे पच्छा सेयं ? किं मे पुट्विपि पच्छा वि हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सइ ?"
"तएण तस्स सूरियाभस्स देवस्स सामाणियपरिसोववण्णगा देवा सूरियाभस्स देवस्स इमेयारुव अज्झत्थियं जाव संकप्पं समुप्पण्णं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति । उवागच्छित्ता सूरियाभं देव करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेन्ति वद्धावित्ता एव वयासी- एव खलु देवाणुप्पिया सूरियामे विमाणे जिणपडिमाणं जिणस्सेह-पमाणमेत्ताणं अट्ठसयं सण्णिक्खित्तं चिट्ठइ । सभाए णं सुहम्माए णं माणवा चेइय वेमाणियाणं देवाणं य देवीण य अच्चणिज्जाओ वंदणिज्जाओ णमंसणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणिज्जाओ जाव पज्जुवासणिज्जाओ । तं एयं णं देवाणुप्पियाणं पुव्वं करणिज्जं एयं णं देवाणुप्पियाणं पच्छाकरणिज्जं एवं णं देवणुप्पियाणं पुव्वि सेयं, एयं णं देवाणुप्पियाणं पच्छा सेयं, एयं णं देवाणुप्पियाणं पुव्वं पच्छा वि हियाए सुहाए खमाए णिस्सेसाए आणुंगामियत्ताए भविस्सइ"
भावार्थ : त्यारे ते सूर्याभ देव पांच प्रकारनी पर्याप्तिए पर्याप्तिभाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org