SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (२०५) सपरिकर-सुमतिनाथ-पञ्चतीर्थीः ॥ ए० ॥ संवत् १४८९ वर्षे माघ सुदि १० ऊकेशवंशे ढींक गोत्रे मंत्रि बदासुत सिवाकेन नाथू धीरा हीरा प्रमुखपरिवारसहितेन पितृमातृश्रेयोर्थं श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ __ (२०६) पद्मप्रभ-पञ्चतीर्थीः सं० १४८९ वर्षे माघ सु० १० शुक्रे थुल्हागोत्री मंत्रि लखमसीह पु०म० पदमा भा० पदमलदे सुत सा० नोडाश्रावकेण भा० नामलदेकुक्षिजातक पु० हांसामल्ल पौत्र सीधर-श्रीवच्छ-श्रीवंतादिपरिवारसहितेन श्रीपद्मप्रभबिंबं का०प्र० श्रीखरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ __ (२०७) वासुपूज्य-पञ्चतीर्थीः सं० १४८९ वर्षे माघ सु० १० दिने ऊकेशवंशे सा० जोल्हा पुत्र सा० जयसिंघ पुत्र सा० गुणियाकेन निजपितुः पुण्यार्थं श्रीवासुपूज्यबिंबं का०प्र० च श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः । (२०८) महावीर-पञ्चतीर्थी: सं० १४८९ वर्षे माघ सुदि १० शुक्रे ऊकेशवंशे दरडागोत्रे सा० हरिपालसंताने आसा सुत पाल्हाभोटाभ्यां गोविंद रतनपाल हरषराजप्रमुखकुटुंब सहिताभ्यां श्रीमहावीरबिंब कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनराजसूरिपट्टे श्रीजिनभद्रसूरिभिः॥ (२०९) पद्मपभ-पञ्चतीर्थीः ॐ ॥ सं० १४८९ माघ सुदि १३ दिने श्रीऊकेशवंशे सा० सिवा पुत्र पहिराजेन भ्रातृ मेघादियुतेन श्रीपद्मप्रभबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः॥ (२१०) सुपार्श्वदेवकुलिका संवत् १४८९ फा० शु० ३ दिने ऊकेशज्ञातीय सा० पद्मा भार्या पदमलदे पुत्र गोइद भार्या गउरदे सुत सा० आंबा सा० सांगण सहदेव तन्मध्ये सा० सहदे भार्या पोई पुत्र श्रीधर ईसर पुत्री राजिप्रभृतिकुटुंबयुतेन भ० कान्हाकारितप्रासादे स्वश्रेयोऽर्थं श्रीसुपार्श्वजिनयुतदेवकुलिका कारिता प्रतिष्ठिता श्रीखरतरगच्छाधीशेन श्रीजिनसागर (२११) आदिनाथ-पञ्चतीर्थीः सं० १४९० वर्षे वैशाख वदि ९ उपकेशज्ञा० कनउजगोत्रे सा० सोना भा० सोनलदे द्विप० पूंजी पु० गांगा भा० धानी श्रीआदिनाथबिंबं का० आत्मश्रे० पुण्या० श्रीखरतरगच्छे प्रतिष्ठितं श्रीजिनभ २०५. पंच भाई पोल, अहमदाबाद : पारीख और शेलेट; जै० इ० इ० अ०, लेखांक १४१ २०६. गृहदेरासर, वसावडा, पाटण : भो० पा०, लेखांक २४१ २०७. शांतिनाथ जी का देहरासर, वसावाड़ा, पाटण : भो० पा०, लेखांक २४२ २०८. जैन मंदिर, महुवा : प्रा० ले० सं०,लेखांक १४२ २०९. सुमतिनाथ जिनालय, जयपुर : प्र० ले० सं०, भाग १, लेखांक २७६ २१०. जैन देरासर, जावर, उदयपुर : प्रा० ले० सं०, लेखांक १४३ २११. पार्श्वनाथ देरासर, जडाउ : प्र० ले० सं०, भाग १, लेखांक २७७ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy