SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सा० सामंत सुत सा० राउल भार्या तेजु पुत्रैः सा० धणपति सा० नरसिंघ सा० गोविंद सा० भीमसिंह उपकेशगच्छे (सातेउरीगच्छे) राउल भार्या श्रेयार्थं ॥ छः। शुभं भवतु चतुर्विधसंघस्य ।। (७२) चारुचन्द्रसूरिमूर्तिः [१] संवत् १३८३ वर्षे ज्येष्ठ वदि ८ गुरौ रौद्र[२] पल्लीय श्रीचारुचंद्रसूरीणां मूर्तिः....'कु'"म [३]-चन्द्रशिष्य बुद्धिनिवास कारापिता॥ (अष्टापदमंदिरे पाषाणस्थते स्थिता साधुभिमूर्तिः सन्मुखे चामरधारिश साधुमूर्तिमस्तकोपरितनभागे जिनमुर्तिः।।) (७३) चारुचन्द्रसूरि-मूर्तिः संवत् १३८३ वर्षे ज्येष्ठ वदि ८ गुरौ रौद्रपल्लीय श्रीचारुचंद्रसूरीणां मूर्ति वा० कुमुदचंद-शिष्य वा० बुद्धिनिवासेन कारापिता॥ (७४) पार्श्वनाथ-पञ्चतीर्थीः ॥६॥संवत् १३८३ वर्षे फाल्गुन वदि नवमी दिने सोमे श्रीजिनचंद्रसूरिशिष्य श्रीजिनकुशलसूरिभिः श्रीपार्श्वनाथबिंबं प्रतिष्ठिता कारितं दो० राजा पुत्रेण दो० अरसिंहेन स्वमातृः पितृः श्रेयोर्थं ॥ ' (७५) आदिनाथ-पञ्चतीर्थी: • सं० १३८४ माघ सुदि ५ श्रीजिनकुशलसूरिभिः श्रीआदिनाथबिंबं प्रतिष्ठितं कारितं च सा० सोमण पुत्र सा० लाखण श्रावकेन भावग हरिपाल युतेन। (७६) अम्बिकामूर्तिः ॐ ॥ सं० १३८४ माघ सुदि ५ श्रीजिनकुशलसूरिभिः प्रतिष्ठितं कारितं च............."सा० उ................ पाली स॥ (७७) पञ्चतीर्थीः सं० १३८४ माघ सु० ५ श्रीजिनकुशलसूरिभिः प्रतिष्ठितं कारितं च शा० बठेर पालीका (७८) समवशरणं (धातुः) श्रीजिनचंद्रसूरि शिष्य श्रीजिनकुशलसूरिभिः ७२. अनुपूर्ति लेख, शत्रुजय : श० गि० द०, लेखांक ५३३ ७३. देहरी क्रमांक २६८/२ - शत्रुजय : श० गि० द०, लेखांक १०१ ७४. सुपार्श्वनाथ जिनालय, नाहटों में, बीकानेर : ना० बी०, लेखांक १७६७ ७५. चिन्तामणि जी का मंदिर, बीकानेर : ना० बी०, लेखांक २९९ ७६. पार्श्वनाथमंदिर, श्रीमालों की दादाबाड़ी, जयपुर : प्र० ले० सं०, भाग १, लेखांक १२४ ७७. बड़ा मन्दिर, नागोर : जिनहरिसागरसूरि लेख संग्रह अप्रकाशित ७८. हाला मंदिर, ब्यावर: भँवर० (अप्रका०), क्रमांक २ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः (२१) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy