________________
(४५) महावीर - पञ्चतीर्थी:
सं० १३६१ वैशाख सुदि ६ श्रीमहावीरबिंबं श्रीजिनप्रबोधसूरिशिष्य- श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं । कारितं च श्रे० पद्मसी सुत ऊधासीह पुत्र सोहड़ सलखण पौत्र सोमपालेन सर्वकुटुंब श्रेयोर्थं ॥
( ४६ ) शिलालेख :
ॐ अर्हं ॥ संवत् १३६६ वर्षे प्रतापाक्रांतभूतल - श्रीअलावदीन सुरत्राणप्रतिशरीरश्रीअल्पखानविजयराज्ये श्रीस्तंभतीर्थे श्रीसुधर्म्मस्वामिसंतानन भोनभोमणिसुविहितचूडामणिप्रभुश्रीजिनेश्वरसूरिपट्टालंकारप्रभु- श्रीजिनप्रबोधसूरिशिष्य- चूडामणियुगप्रधानप्रभुश्रीजिनचंद्रसूरिसुगुरूपदेशेन ऊकेशवंशीय - साह - जिनदेव साह सहदेवकुलमंडनस्य श्रीजेसलमेरौ श्रीपार्श्वनाथविधिचैत्ये कारित श्रीसंमेतशिखरप्रासादस्य साह - केसवस्य पुत्ररत्नेन श्रीस्तंभतीर्थे निर्मापितसकलस्वपक्षपरपक्षचमत्कारकारि-नानाविधमार्गणलोकद्रारिद्र्यमुद्रापहारि-गुणरत्नाकर - स्वगुरुगुरुतरप्रवेशकमहोत्सवेन संपादित श्रीशत्रुंजयोज्जयंतमहातीर्थयात्रासमुपार्जितपुण्यप्राग्भारेण श्रीपत्तनसंस्थापित-कोद्दडिकालंकारश्रीशांतिनाथविधिचैत्यालय श्री श्रावकपौषधशालाकारापणोपचितप्रसृमरयश: संभारेण भ्रातृ-साह - राजदेव साह - वोलिय - साह - जेहड- साह-लषपति-साह-गुणधर - पुत्ररत्न - साह - जयसिंह - साह - जगधर - साह-सलषणसाह-रत्नसिंहप्रमुखपरिवारसारेण श्रीजिनशासनप्रभावकेण सकलसाधनिकवत्सलेन साहजेसलसुश्रावकेण कोद्दंडिकास्थापनपूर्व श्रीश्रावकपौषधशालासहितः सकलविधिलक्ष्मीविलासालय : श्री अजितस्वामिदेवविधिचैत्यालयः कारित आचंद्रार्कं यावन्नन्दतात् शुभमस्तु श्रीर्भूयात् श्री श्रमण संघस्य ॥ छ ॥ श्रीः ॥
(४७) चन्द्रप्रभः
संवत् १३७६ कार्तिक सुदि १४ श्रीपत्तने श्रीशांतिनाथविधिचैत्ये श्रीचन्द्रप्रभस्वामिबिंबं श्रीशत्रुंजययोग्यं श्रीजिनचन्द्रसूरिशिष्यैः श्रीजिनकुशलसूरिः प्रतिष्ठितं कारितं स्व-पितृ-मातृ सा० धीणा सा०धन्नी सा० भुवनपाल सा० गोसल सा० खेतसिंह सुश्रावकैः पुत्र गणदेव - छूटड़ - जयसिंह - परिवृतैः ।
-
४८) शान्तिनाथ - पञ्चतीर्थी :
ॐ संवत् १३७९ मार्ग० वदि ५ प्रभु श्रीजिनचंद्रसूरिशिष्यैः श्रीजिनकुशलसूरिभि: श्रीशांतिनाथबिंबं प्रतिष्ठितं कारितं च सा० पूना पुत्र सा० सहजपाल पुत्रैः सा० घाघल गयधर थिरचंद्र स्वपितृपुण्यार्थं ॥
(४९) महावीर - एकतीर्थीः
ॐ सम्वत् १३०९ (? १३७९) मार्गशीर्ष वदि ५ श्रीजिनचन्द्रसूरिशिष्यैः श्रीजिनकुशलसूरिभिः श्रीमहावीरदेवबिंबं प्रतिष्ठितं कारितं च स्वश्रेई (य) से भण० गांगा सुतेन भण० बचरा सुश्रावकेण पुत्र सोनपाल सहितेन ॥
४५. चिन्तामणि जी का मंदिर, भूमिगृह बीकानेर; ना० बी०, लेखांक २२५
४६. स्तम्भन पार्श्वनाथ जिनालय, खंभात : जै० धा० प्र० ले० सं०, भाग २, लेखांक १०५४; प्रा० जै० ले० सं०, भाग २, ले० ४४७ ४७. शत्रुंजयगिरिना केटलाक अप्र० प्रतिमा लेखो:, मधुसूदन ढांकी और लक्ष्मण भोजक, सम्बोधि वो० नं० ४; भँवर० (अप्रका० ), लेखांक १०५
४८. शीतलनाथ जिनालय, जैसलमेर : पू० जै० भाग ३, लेखांक २३८९
४९. कुन्थुनाथ मन्दिर, अचलगढ, अ० प्रा० जै० ले० स०, भाग २, लेखांक ५२७,
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(१७)
www.jainelibrary.org