________________
(२३०२) पट्टोपरि-ताम्रपत्र ॥संवत् १९२० रा । मि। माघ । शुक्ल १३ प्रतिष्ठितं बृ। खरतरभट्टारकगच्छे श्रीजिनमुक्तिसूरीश्वरैः । का। सं। बा। दानमल्लेन स्वश्रेयोर्थं श्रीरस्तु।
(२३०३) ताम्रयंत्रम् ॥ संवत् १९२० माघ शुद्ध प्र० भट्टारक श्रीजिनमुक्तिसूरिभिः। का। बाफणा संघवी दानमल्ल हमीरमल्ल राजमल्लेन शुभम्।
(२३०४) गणेश-मूर्तिः__ संव्वत् १९२० शाके १७७५ मासोत्तममासे माघमासे शुक्लपक्षे त्रयोदश्यां कर्मवाट्यां श्रीगणाधिपमूर्ति प्रतिष्ठितं बृहत्खरतरगच्छेश श्रीजिनमुक्तिसूरिभिः कारितं । सं। बा। श्रीदानमल्ल हमीरमल्ल राजमल्ल स्वश्रेयोर्थं । श्रीबूंदीनगरे।
___ (२३०५) जिनमहेन्द्रसूरि-पादुका ॥ संव्वत् १९२० शाके १७८५ प्रमिते माघ शुक्ल त्रयोदश्यां शनौ श्रीबृहत्खरतरभट्टारकेन्द्र श्रीजिनमहेन्द्रसूरिजित्पादयुगं प्र। बृ। भ। श्रीजिनमुक्तिसूरिभिः का। बा। सं। श्रीदानमल्लेन स्वश्रेयसे॥
(२३०६ ) पूर्वज-पादुका ॥ संवत् १९२० मि। मा। सु। १३। सं। बा। दानमल्ल हमीरमल्लेन कारापितं। प्र। बृहत्खरतरगच्छाधीश्वर श्रीजिनमुक्तिसूरिभिः श्रीवृन्दावत्यां॥
(२३०७) सं० बहादुरमल-पादुका संव्वत् १९२० शाके १७८५ मासोत्तममासे माघमासे शुक्लपक्षे त्रयोदश्यां कर्मवाट्यां । सं। बाफणा श्रीबहादुरमल्लजितश्चरणयुगं कारापितं। सं। बा। श्रीदानमल्ल हमीरमल्ल राजमल्लादिभिः प्रतिष्ठितं बृहत्खरतरगच्छेश श्रीजिनमुक्तिसूरिभिः सकलसाधुवर्ग-समन्वितं । रावराजा महाराजाधिराज श्रीरामसिंघजी विजयराज्ये श्रीरस्तु॥
(२३०८) चतुरकुंवर-पादुका ॥ संव्वत् १९२० शाके १७८५ वर्षे माघ शुक्ल १३ कर्मवाट्यां प्रतिष्ठितं श्रीजिनमुक्तिसूरिभि।सं। बाई चतुरकुंवरपादुकाः कारापितं । बा । सं। श्रीदानमल्लेन हमीरमल्लेन श्रीवृन्दावत्यां नगर्या स्वश्रेयोर्थम्।
२३०२. सेठ जी का घर देरासर, कोटा: प्र० ले० सं०, भाग २, लेखांक ६१५ २३०३. सेठजी का घर देरासर, बूंदी: प्र० ले० सं०, भाग २, लेखांक ६१४ २३०४. सेठ जी का मंदिरः प्र० ले० सं०, भाग २, लेखांक ६०९ २३०५. सेठ जी का मंदिर, बूंदी: प्र० ले० सं०, भाग २, लेखांक ६११ २३०६. सेठ जी का घर देरासर, बूंदी: प्र० ले० सं०, भाग २, लेखांक ६१२ २३०७. सेठ जी का मंदिर, बूंदी: प्र० ले० सं०, भाग २, लेखांक ६१० २३०८. सेठ जी का मंदिर, बूंदी: प्र० ले० सं०, भाग २, लेखांक ६०२
(४००)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org