SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ (२१९५) जिनदत्तसूरि- पादुका संवत् १९१० मिते माघ सुदि ५ गुरु दिने श्रीजिनदत्तसूरिजी पादुका का० उदयभक्ति गणिना । प्र० बृहत्खरतरगच्छ जं० यु० भ० श्रीजिनसौभाग्यसूरिभिः । (२१९६ ) आदिनाथ - सपरिकरः सं० १९१० फाल्गुण सिते २ बुधे आदिजिनपरिकरं कारितं पंचालदेशे कांपिल्यपुरे प्रतिष्ठितं श्रीमद्बृहद्भट्टारकखरतरगच्छाधिराज श्रीजिनाक्षयसूरिपदस्थित श्रीजिनचन्द्रसूरिपदकजलयलीन विनेय श्रीजिननंदीवर्द्धनसूरिभिः ओशवंशे पहलावतगोत्रे लाला महाचंदजी तत्पुत्र श्रीसदानंदजी तत्पुत्र लाला गुलाबराय तद्भार्या झुन्नुबीबी कारितं । महता प्रमोदेन । (२१९७ ) अजितनाथः सं० १९१० वर्षे शाके १७७५ प्रवर्त्तमाने फाल्गुनमासे कृष्णपक्षे २ तिथौ बुधे ओशवंशे पहलावतगोत्रे गुलाबराय तत्पुत्र किसनचंदेन श्रीअजितजिनबिंबं कारितं प्रतिष्ठितं श्रीमद्बृहद्भट्टारकखरतरगच्छीय श्रीजिननंदीवर्द्धनसूरिभिः पूजकानां वृद्धितरां भूयात् । ( २१९८ ) सुमतिनाथः संवत् १९१० फाल्गुन सिति २ बुधे श्रीमा० महमवाल गो० । ला० । छाजूमल तत्पुत्र शिवपरसादेन श्रीसुमतनाथजिनबिंबं । (२१९९ ) शांतिनाथ: संवत् १९१० वर्षे फाल्गुनमासे कृष्णपक्षे २ तिथौ बुधे ओशवंशे पहलावतगोत्रीय गुलाबराय तस्य भार्या अमरकुंवरतया शांतिनाथजिनबिंबं कारितं प्रतिष्ठितं च श्रीमद्बृहद्भट्टारक खरतरगच्छीय श्रीजिननंदीवर्द्धन सूरिभिः पूजकानां वृद्धितरां भूयात् । ( २२०० ) धर्मनाथ: संवत् १९१० फाल्गुन सिति २ बुधे श्रीधर्मनाथजिनबिंबं पंचालदेशे कांपिल्यपुरे प्रति. (२२०१ ) महावीर - सपरिकरः सं० १९१० वर्षे शाके १७७५ प्र । फाल्गुनमासे कृ० २ तिथौ श्रीमालवंशे महमवालगोत्रीय खेमचंद तत्पुत्र विजयचंद तत्पुत्र. .. चारित्र उदयउपदेशेन कारितं प्रतिष्ठितं श्रीबृहद्भट्टा० खरतरग० श्रीजिननंदीवर्द्धनसूरिभिः ॥ २१९५. शांतिनाथ जिनालय, चुरू : ना० बी०, लेखांक २४०५ २१९६. ऋषभदेव जिनालय, दादाबाड़ी, लखनऊ : प्र० ले० सं०, भाग २, लेखांक ५७२ २१९७. ऋषभदेव जिनालय, दादाबाड़ी, लखनऊ : प्र० ले० सं०, भाग २, लेखांक ५७१ २१९८. चिंतामणि पार्श्वनाथ मंदिर, मुंबई : ब० चिं०, लेखांक १५ २१९९. ऋषभदेव जिनालय, दादाबाड़ी, लखनऊ : प्र० ले० सं०, भाग २, लेखांक ५७० २२००. चिंतामणि पार्श्वनाथ मंदिर, मुंबई : ब० चिं०, लेखांक २८ २२०१. श्रीमालों की दादाबाड़ी, जयपुर: प्र० ले० सं०, भाग २, लेखांक ५६८ खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only (३८५) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy