________________
(२१८३) स्हस्रकूटबिंबम् ॥१९१० वर्षे शाके १७७५ प्रवर्त्तमाने माघशुक्ल २ तिथौ सोमवासरे सहस्रकूटबिंबांनि प्रतिष्ठितानि बृहत्खरतरभट्टारकगच्छे श्रीजिनहर्षसूरीणां पट्टप्रभाकर भट्टारक श्रीजिनमहेन्द्रसूरिभिः सपरिकरैः कारितं श्रीलक्ष्मणपुर वास्तव्य चो० । गो० । श्रे। हंसराज तद्भार्या सोनाबिबि तया श्रेयोर्थमानंदपुरे ॥ पं० । प्र० । कनकविजय मुण्युपदेशात्।
(२१८४) सहस्रकूटबिंबम् ॥१९१० वर्षे शाके १७७५ प्रवर्त्तमाने माघशुक्ल २ तिथौ सोमवासरे सहस्रकूटबिंबानि प्रतिष्ठितानि बृहत्खरतरगच्छे श्रीजिनहर्षसूरीणां पट्टप्रभाकर भट्टारक श्रीजिनमहेन्द्रसूरिभिः सपरिकरैः कारितं श्रीलक्ष्मणपुर वास्तव्य छा० गो० सा० उमेदचंद तत्पुत्र हरप्रसाद रामप्रसाद तत्पुत्र जीवनदास धनपतराय तत्पुत्र दुर्गाप्रसादेन सपरिकरैः श्रेयोर्थमानंदपुरे।।
(२१८५) सहस्रकूटबिंबम् ॥सं० १९१० शाके १७७५ प्रवर्त्तमाने माघ शुक्ल २ तिथौ सोमवासरे सहस्रकूटबिंबानि प्रतिष्ठितानि बृहत्खरतरभट्टारकगच्छे श्रीजिनहर्षसूरीणां पट्टप्रभाकर भट्टारक श्रीजिनमहेन्द्रसूरिभिः सपरिकरैः कारितं श्रीलखनऊ समस्त श्रीसंघेन श्रेयोर्थमानंदपुरे।
(२१८६) सिद्धचक्रयंत्रम् सं० १९१० वर्षेशाके १७७५ प्रवर्त्तमाने माघ शुक्ल द्वितीया तिथौ श्रीसिद्धचक्रयंत्रं प्र० भ० श्रीमहेन्द्रसूरिभिःका० गो० नाहटा ओसवाल लक्ष्मणदास तद् भार्या मुन्निबिबि तत्पुत्र हजारीमल श्रेयोर्थमानंदपुरे।
(२१८७) सिद्धचक्रयंत्रम् सं० १९१० वर्षे शाके १७७५ प्रवर्त्तमाने माघशुक्ल २ तिथौ श्रीसिद्धचक्रयंत्रं प्र। भ। श्रीजिनमहेन्द्रसूरिभिः का। गो। छाजड ओसवाल हरप्रसाद तत् भारज्या सोनाबीबी श्रेयोर्थमानंदपुरे।
(२१८८) एकादशगणधर-पादुकाः सिरिदेवड्डिमणि खमासमणा होत्था तेसिं सिरिवीरनिव्वाणाउ नवसयअसीइं वरिसेहिं जिणागमरक्खगा पुत्थलेहकारणाउ बिंबमिणं पहठावियं सिरिजिणमहिंदसूरीहिं॥ सं० १९१० वर्षे मा। सु० २।
(२१८९) गौतमस्वामी-पादुका सं० १९१० वर्षे शाके १७७५ प्रवर्त्तमाने माघशुक्ल २ तिथौ। श्रीगौतमस्वामीजी पादन्यासौ। प्र। भ। श्रीजिनमहेन्द्रसूरिभिः। का। गां० श्री अगरमल्ल पुत्र छोटणलालेन आणंदपुरे॥ श्री॥ २१८३. शांतिनाथ जिनालय, बोहारन टोला, लखनऊः पू० जै०, भाग २, लेखांक १५३० २१८४. शांतिनाथ जिनालय, बोहारन टोला, लखनऊः पू० जै०, भाग २, लेखांक १५३१ २१८५. शांतिनाथ जिनालय, बोहारन टोला, लखनऊः पू० जै०, भाग २, लेखांक १५३२ २१८६. अजितनाथ जिनालय, कटरा अयोध्याः पू० जै०, भाग २, लेखांक १६४६ २१८७. चिंतामणि पार्श्वनाथ मंदिर, मुंबई : ब० चि०, लेखांक ५ २१८८. जलमंदिर, पावापुरी तीर्थ : पू० जै०, भाग १, लेखांक १९३ २१८९. धर्मनाथ जिनालय, रोनाही रत्नपुरी : पू० जै० भाग २, लेखांक १६६७
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
३८३)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org