SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ (२१२३) चन्द्रप्रभः सं० १९०५ वर्षे वैशाख मासे । शुक्लपक्षे। चंद्रप्रभजिनबिंबं बीकानेर वास्तव्य कारापितं । प्रतिष्ठितं बृहत्खरतरगच्छे भ० श्रीजिनसौभाग्यसूरिभिः। (२१२४) चन्द्रप्रभः सं० १९०५ वर्षे वैशाख सुदि १५ .............प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनरत्नसूरिभिः॥ (२१२५) सुविधिनाथः सं० १९०५ वर्षे मि० वैशाख सुदि १५ गो।अमरचंदजी भार्या मेदादे तत्पुत्र अगरचंदजी सपरिवारेण श्रीसुविधिनाथजीबिंब कारितं। श्रीबृहत्खरतरगच्छे जं। यु। प्र। भ। श्रीजिनसौभाग्यसूरिभिः प्रतिष्ठितं च॥ श्रीबीकानेर मध्ये। (२१२६) वासुपूज्य-मूलनायकः सं० १९०५ रा वर्षे मि। वैशाख सुदि १५ तिथौ गुरुवासरे श्रीबीकानेर नगरे श्रीवासुपूज्यजिनबिंब प्रतिष्ठितं च बृहत्खरतरभट्टारकगच्छेश जं० यु० प्र०। श्रीजिनहर्षसूरितत्पट्टालंकार जं। यु। प्र। भ। श्रीजिनसौभाग्यसूरिभिः कारा । ह्वा। को० श्रीमदनचंदजी सपरिवार युतेन स्वश्रेयसे॥ (२१२७) विमलनाथ-मूलनायकः . सं० १९०५ वर्षे वैशाख सुदि १५ गुरुवारे श्रीविमलनाथस्य बिंबं कारितं प्रतिष्ठापितं श्रीबृहत्खरतरगच्छे श्रीजिनरत्नसूरिभिः। (२१२८) धर्मनाथः सं० १९०५ वैशाख सु० १५ श्रीसंघेन कारितं श्रीधर्मनाथजीबिंबं प्रतिष्ठापितं श्रीखरतरगच्छे भ। जं। यु। प्र। श्रीजिनसौभाग्यसूरिभिः प्रतिष्ठितं ॥ (२१२९) धर्मनाथः सं। १९०५ वैशाख सुदि १५ वा० सा० अमरसी भार्या बुनादे पुत्र स० की. जसलेण श्रीधर्मनाथबिंब कारितं प्रतिष्ठापितं च श्रीबृहत्खरतरगच्छाधीश्वर जंगमयुगप्रधानभट्टारक श्रीजिनसौभाग्यसूरिभिः (२१३०) धर्मनाथः ॥ सं० १९०५ वर्षे मि० वैशाख शुक्ल १५ तिथौ गुरुवारे लूणिया सा० अमीराजजी तद्भार्या सिणगारदे श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे भ० श्रीजिनरत्नसूरिभि ।। २१२३. शांतिनाथ जिनालय , चुरू : ना० बी०, लेखांक २४०२ २१२४. संभवनाथ जिनालय, अजमेर : प्र० ले० सं०, भाग २, लेखांक ५४० २१२५. कुंथुनाथ जिनालय, रांगड़ी चौक, बीकानेर: ना० बी० , लेखांक १६७९ २१२६. वासुपूज्य जिनालय, बीकानेर : ना० बी०, लेखांक १३८५ २१२७. विमलनाथ जिनालय, केसरगंज, अजमेर : प्र० ले० सं०, भाग २, लेखांक ५४८ २१२८. अजितनाथ जी का मंदिर, सुगन जी का उपाश्रय, बीकानेर: ना० बी०, लेखांक १६६१ २१२९. चिंतामणि पार्श्वनाथ जिनालय, किशनगढ़ : प्र० ले० सं०, भाग २, लेखांक ५३८ २१३०. संभवनाथ जिनालय, अजमेर : प्र० ले० सं०, भाग २, लेखांक ५४४ (३७४) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy