SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ (२०५९) सप्तफणा - पार्श्वनाथः सं० १९०१ वर्षे शा० १७६६ प्रमिते पौष शुक्ला पूर्णिमायां १५ श्रीसप्तफणांकित श्रीपार्श्वजिनबिंबं विक्रमपुरवास्तव्य ढढा कपूरचंदजित्तस्य पुत्र पन्नालालजी श्रीचंदजी सुखलालजित्तेन कारितं प्रतिष्ठितं च बृहत्खरतरगच्छाधीश्वर जंगमयुगप्रधान भट्टारक श्रीजिनहर्षसूरीपट्टप्रभाकर जं० यु० भ० श्रीजिनमहेन्द्रसूरिभिः । रतन श्रीनगर्याम् । (२०६०) पार्श्वनाथ - रजतमय सं० १९०१ वर्षे पौष सु० १५ गुरौ पुष्ये श्रीपार्श्वजिनबिंबं बाफणा श्रीजोरावरमल्ल सपरिकरः कारितः प्रतिष्ठितं बृहत्खरतरगच्छाधीश्वर जंगमयुगप्रधान भट्टारक श्रीजिनमहेन्द्रसूरिभिः रतलाम । (२०६१) मूलनायक - पार्श्वनाथः सं० १९०१ वर्षे शाके १७६६ पौष सुदि १५ गुरौ पुष्ये श्रीपार्श्वजिनबिंबं खाचरोदवास्तव्य सेठिया ठाकुरसी सपरिवारकेण कारितं प्र० बृहत्खरतरगच्छाधिराज जं० यु० प्र० भ० श्रीजिनमहेन्द्रसूरिभि: पंन्यासरत्न विजयमुनेरुपदेशात् लि० जसविजयमुनीन् । (२०६२) महावीरः सं० १९०१ पौष सुदि १५ गुरौ पुष्ये श्रीमहावीरजिनबिंबं सुराणा जयकरणजी लच्छीरामाभ्यां कारितं प्रतिष्ठितं च बृहत्खरतरगच्छे। जं० | युगप्रधानभट्टारक श्रीजिनमहेन्द्रसूरिभिः ( २०६३ ) जिनकुशलसूरि - पादुका १९०१ वर्षे शाके १७६६ पौष शुक्ल १५ तिथौ गुरौ पुष्ये श्रीजिनकुशलसूरिजित्सद्गुरूणां पादुके नीमचरी छावणीना समस्त श्रीसंघेन कारितं प्रतिष्ठितं । जंगमयुगप्रधान भट्टारक श्रीजिनहर्षसूरिपट्टप्रभाकर श्रीजिनमहेन्द्रसूरिभिः बृहत्खरतरगच्छाधीश्वरैः रतलामनगरे प्राज्ञप्रत्यक्ष सत्यमाणिक्यमुने उपदेशात् । भद्रं भूयात् ॥ श्री ॥ (२०६४) अजितनाथ: सं० १९०१ वर्षे माघवदि १३ गुरुवासरे श्रीअजमेरवास्तव्य ओसवालज्ञातीय वृद्धशाखायां सा० कमलजी मुणोत तद्भार्या बाई किसनकंवर बाई तत्पुत्री बाई महताबकुंवर व फुलकुंवर श्री अजितजिनबिंबं स्थापितं प्रतिष्ठितं च श्रीखरतरगच्छे देवचंदजी पं० श्रीहीराचन्द्रेण प्रतिष्ठितम् (२०६५) जिनोदयसूरि- पादुका संवत् १९०१ रा शाके १७६६ प्रवर्त्तमाने मासोत्तममासे माघमासे शुक्लपक्षे दशम्यां तिथौ रविवासरे २०५९. बाबा सा० जी का मंदिर, रतलाम : प्र० ले० सं०, भाग २, लेखांक ५१९ २०६०. सेठ केशरीमल का देरासर, जैसलमेर : पू० जै०, भाग ३, लेखांक २४६० २०६१. गौड़ी पार्श्वनाथ जी का मंदिर, खाचरोद : य० वि० दि० भाग ४, लेखांक ३५ २०६२. बाबा सा० का० मंदिर, रतलाम : प्र० ले० सं०, भाग २, लेखाकं ५१६ २०६३. ऋषभदेव जिनालय, उज्जैन : मालवांचल के जैन लेख, लेखांक ९१ २०६४. खरतरवसही शत्रुंजयः भँवर० (अप्रका० ), लेखांक १०१ २०६५. खरतरगच्छीय शाला, नाल, बीकानेर : ना० बी०, लेखांक २३१६ (३६२) खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy