________________
(१९२८) शिलालेखः भ। श्रीजिनहर्षसूरिजित्विजय राज्ये ॥सं० १८९१ मि।मा।सु।५ पं० । अभयविलासमुनेरुपदेशादेषा शाला श्रीसंघेन कारिता।
(१९२९) चन्द्रविजय-पादुका सं० १८९१ मिते माघ शुक्ल ५ बृहत्खरतरगच्छे भ। जं। श्रीसागरचन्द्रशाखायां पं० । प्र० । श्रीचन्द्रविजयमुनि पादु० कारि० पं० गुणप्रमोद मुनि प्रतिष्ठिते च भ। जं। भ। श्रीजिनहर्षसूरिभिः॥२॥
(१९३०) सिद्धचक्रयन्त्रम् सं० १८९२ चैत्र शुक्ल राकायां चंद्रवासरे लक्ष्मणपुरस्थ श्रीमाल। दुसाज उमदामल पुत्र । उमरामल तत्पुत्र बहादरसिंह माय मुनीयाख्या सिद्धचक्र कारापितं प्रतिष्ठितं बृहत्खरतरगच्छाधिराज श्रीजिनचंद्रसूरिपदस्थ नंदिवर्धनसूरिभिः॥
(१९३१) सिद्धचक्रयन्त्रम् सं० १८९२ चैत्र शुक्ल राकायां चन्द्रवासरे लक्ष्मणपुरस्थ श्रीमालान्वये भांडियागोत्रे हिरदेसिंघ भार्या चुनियाख्या आचाम्लतपोद्यापने श्रीसिद्धचक्रयंत्रं कारापितं श्रीमद्धृहत्खरतरगच्छाधीश्वर जं०। यु०। भ० । श्रीजिनचंद्रसूरिपदस्थ भ० श्रीजिननंदीवर्धनसूरिभिः प्रतिष्ठितं।
(१९३२) इन्द्रध्वजमाला-पादुका संवत् १८९२ रा शाके १७५७ प्र। पौष मासे शुक्र पक्षे ७ तिथौ भौमवारे यं। यु।भ। श्रीजिनउदयसूरिभिः सा। इन्द्रध्वजमालाया............पादुका प्रतिष्ठिता सा। धेनमाला कारापिता महाराजाधिराज श्रीरतनसिंहजी विजयराज्ये॥
(१९३३) चक्रेश्वरी (रजतमय) ॥सं० १८९२ मि । फागण वदि ३ भ। श्रीजिनसौभाग्यसूरिभिः प्रति । गो। श्रीदौलतरामजी कारापितं॥
(१९३४) शिलालेखः सं० १८९३ ना मिते वैशाख सित १३ वार शुक्रे श्रीपादलिप्तनगरे श्री कांधाश्री कुअर नोंधणजी तत्पुत्र प्रतापसिंघजी विजयराज्ये श्रीमकसूदाबाद वास्तव्य वृ। प्रगट उकेशज्ञातीय दुगड़गोत्रे बाबू बुधसिंघजी तत्पुत्र बाबू बाहदरसिंघजी तत् भ्राता बाबू प्रतापसिंघजी तद्भार्या महताबकुंअर श्रीशत्रुजययात्राविधानसंप्राप्त बाबू प्रतापसिंघजी संघपतितिलक नवीनजिनभुवनप्रतिष्ठा साधर्मिकवात्सल्यादि धर्मक्षेत्रसप्तस्ववित्तशं १९२८. शांतिनाथ जी का मंदिर, भूरों का आथूणावास, देशनोक : ना० बी०, लेखांक २२३० १९२९. दादासाहब की बगीची, चुरू : ना० बी०, लेखांक २४२० १९३०. चिन्तामणि पार्श्वनाथ मंदिर, मुम्बई : ब० चि०, लेखांक २७ १९३१. चिन्तामणि पार्श्वनाथ मंदिर, मुम्बई : ब० चि०, लेखांक २६ १९३२. खरतरगच्छीय शाला, नाल, बीकानेर : ना० बी०, लेखांक २३१५ १९३३. ऋषभदेव जी का मंदिर, नाहटों में, बीकानेर : ना० बी०, लेखांक १४८४ १९३४. छीपावसही, शत्रुजय : भँवर० लेखसंग्रह, लेखांक ७
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
३३७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org