________________
( १८८० ) पार्श्वनाथ:
॥ सं० १८८७ वर्षे आषा । सु । १० श्रीपार्श्वनाथबिंबं नाहटा हठीसिंहेन कारितं प्रति० यु० भ० श्रीजिनहर्षसूरिभिः
(१८८१ ) सम्मेतशिखरपट्टः
॥ स्वस्ति श्रीपार्श्वदेवेशो, विघ्ननात्तनिशंसकः। संघस्य मङ्गलं कुर्यादश्वसेननरेन्द्रभूः ॥ १ ॥ संव्वति १८८७ मिते शाके च १७५२ प्रवर्तमाने आषाढ शुद्धदशम्यां श्रीसम्मेतशिखरः पाषाणमयः पट्टः जं । यु । भ । श्रीजिनहर्षसूरिजी विजयि धर्मराज्ये जयपुरवास्तव्य श्रीसंघेन प्रतिष्ठा कारिता वा । रामचन्द्रगणेरुपदेशात् शुभम्भूयात् ॥ श्रीः॥
(१८८२) जिनकुशलसूरि-पादुका
॥ १८८७ मि। आषा। सु १० दि । श्रीजिनकुशलसूरीणां पादुके भ । जं० । यु । श्रीजिनहर्षसूरिभिः प्र । (१८८३) पादुकात्रय
सं० १८८७ मि० आषाढ़ सुदि १० दिने बुधवारे संविग्रपक्षीय आर्या विनेश्री । श्रीखुशाल श्रीजी सौभाग्यश्रीकस्या पादन्यासाः कारिता प्र । जं । यु० । भ० श्रीजिनहर्षसूरिभिः श्रीबृहत्खरतरगच्छे ।
(१८८४) चन्द्रप्रभः
सं० १८८७ वर्षे मिति फाल्गुण सुदि ३ गुरौ श्रीचन्द्रप्रभबिंबं का । चारित्रनंदनगण्युपदेशात् नोलखा जसेन्दु कारापितं प्रतिष्ठितं श्रीजिनहर्षसूरीणां बृहत्खरतरगणे ॥ श्री ॥
(१८८५ ) अरनाथः
सं० १८८७ वर्षे मिति फाल्गुण सुदि ३ गुरौ श्रीअरनाथबिंबं वाचक चारित्रनंदनगण्युपदेशात् नोलखा जसेन्दु कारितं । श्रीजिनहर्षसूरीणां ॥ गोविन्ददास निर्मिता मूर्त्तिरियम्
(१८८६ ) पार्श्वनाथ:
संवत् १८८७ वर्षे फाल्गुण शुक्ल १३ श्रीपार्श्वनाथजिनबिंबं दुगड़ ज्येष्ठमल्ल भार्या फत्ती नाम्या वाचक चारित्रनंदिगणि उपदेशात् कारितं प्रतिष्ठितं च ।
लेखांक १४१८
१८८०. ऋषभदेव जी का मंदिर, नाहटों में, बीकानेर: ना० बी०, १८८१. चन्द्रप्रभ मंदिर, खोह: प्र० ले० सं०, भाग २, लेखांक ४५७ १८८२. पार्श्वनाथ जिनालय, जांगलू, बीकानेर: ना० बी०, लेखांक २२५६ १८८३. सीमंधर स्वामी जी का मंदिर, भांडासर, बीकानेर : ना० बी०, लेखांक ११८६ १८८४. मूल मंदिर, मधुवन, सम्मेतशिखर : संकलनकर्ता, भँवर०
१८८५. मूल मंदिर, मधुवन, सम्मेतशिखर : संकलनकर्ता, भँवर०
१८८६. जैन मंदिर, मधुवन, सम्मेतशिखर : पू० जै० भाग १, लेखांक ३४१
(३३०)
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org