SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ (१८५८) पार्श्वनाथ-एकतीर्थीः सं० १८८३ माघ वदि ५ गुरौ पार्श्वनाथबिंबं प्र० श्रीजिनचन्द्रसूरिभिः। __ (१८५९) शिलालेखः श्रीऋषभदेवायनमः। सं० १८८३ वर्षे शाके १७४८ प्र० मासोत्तममासे.. शुक्लपक्षे ५ तिथौ गुरुवारे श्रीपोहकरणनगरे ठाकरां श्री १०५ श्रीवभूतसिंघजी विजयराज्ये श्रीऋषभदेवस्य प्रासादः श्रीखरतरगच्छआचारजसमस्तश्रीसंघेन कारापितं, प्रतिष्ठितं च पं० लालचंद पं० परमसुखेन श्रीजिनोदयसूरि आज्ञातः। यावजंबूद्वीपे यावन्नक्षत्रमंडितो मेरु: यावचन्द्रादित्यौ तावत्प्रासादस्थिरी भवतु। __ (१८६०) सिद्धचक्रयंत्रम् ___संवत् १८८४ मिते ज्येष्ठ वदि ७ दिने छाजेड़। साह बलदेवेन श्रीसिद्धचक्रयंत्रं कारितं प्रतिष्ठितं च पं। चारित्रसागरगणिभिः श्रीअजमेरनगरे॥ (१८६१) जिनदत्तसूरि-पादुका संवत् १८८५ आषाढ़ वदि ५ दादाजी श्रीजिनदत्तसूरिजी पगला (१८६२) जिनकुशलसूरि-पादुका संवत् १८८५ आषाढ़ वदि ५ वार रवि श्रीदादाजी जिनकुशल. (१८६३) सिद्धचक्रयन्त्रम् ॥सं० १८८५ मि। आसो सुदि ५ दिने श्रीसिद्धचक्रस्य यंत्रं भ। श्रीजिनहर्षसूरिभिः प्रतिष्ठितं जांगलू वास्तव्य पा। अजैराजजी तत्पुत्र तिलोकचंदेन कारितं श्रेयोर्थं। (१८६४) शान्तिनाथः सं० १८८५ मिति माघ सुदि ५ गुरौ श्रीशांतिनाथजिन प्रतिष्ठितं बृहत्भट्टारकश्रीजिनचन्द्रसूरि कारापितं श्रीसंघेन हरिदुर्गमध्ये स्वश्रेयार्थं ॥ (१८६५) शुभगणधर-प्रतिमा सम्वत १८८५ मिती फाल्गुन सुदि ३ रवौ श्रीपार्श्वनाथस्य श्रीशुभस्वामिगणधरबिम्बं प्रतिष्ठितं भ० । श्रीजिनहर्षसूरिभिः॥ बृहत्खरतरगच्छे कारितं बालूचरवास्तव्य श्रीसंघेन॥ १८५८. धर्मनाथमंदिर, मेड़ता सिटी: प्र० ले० सं०, भाग २, लेखांक ४५५ १८५९. श्रीऋषभदेवजी का मंदिर, पोकरण: य० वि० दि०, भाग २, पृ० २२४ १८६०. सम्भवनाथ मंदिर, अजमेरः प्र० ले० सं०, भाग २, लेखांक ४५६ १८६१. लूणवसही, आबूः भँवर (अप्रका०), आबू तीर्थः लेखांक ३ १८६२. लूणवसही, आबू: भँवर० (अप्रका०), आबू तीर्थः लेखांक ४ १८६३. पार्श्वनाथ जिनालय, जांगलू, बीकानेर: ना० बी०, लेखांक २२५८ १८६४. जैन मंदिर, हाथरस, उत्तरप्रदेश: भँवर (अप्रका०), हाथरस के लेख, क्रमांक १ १८६५. मंदिर, मधुवन, सम्मेतशिखर: जै० धा० प्र० ले०, लेखांक ३५१ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: (३२७) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy