SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ (१७४२) जिनकुशलसूरि-पादुका ॥ सम्वत १८६७ वर्षे मिति आषाढ़ सुदि ९ शुभदिन बुधवारे श्रीजिनकुशलसूरिजी सद्गुरूणां चरणन्यासः कारितः श्रीसंघेन। कास्माबाजार वास्तव्य श्रावकैः सुगुणोज्ज्वलैः। पूजनीयाः प्रतिदिनं गुरुपादाः...............भिः १॥ (१७४३) पद्मवाती-यंत्रम् संवत् १८६७ कार्तिकमासे दीपोत्सवतिथौ श्रीमालान्वये गोत्रे मनसुखरायेन कारितं पद्मावतीयंत्रं प्रतिष्ठितं च। सांगीयन भ। श्रीजिनचन्द्रसूरिभिः स्वश्रेयोर्थम् श्री। (१७४४) सिद्धचक्रयंत्रम् सं० १८६८ मिते वैशाख सुदि १२ दिने श्री बीकानेरवास्तव्य वैद मुंहता सवाईरामेण श्रीसिद्धचक्रयंत्रं कारितं प्रतिष्ठितं च पाठक श्रीक्षमाकल्याणगणिभिः॥ श्रेयोर्थं ॥ (१७४५) शिलालेख: ॥संवत् १८६८ वर्षे ज्येष्ठ सुदि ६ तिथौ बुधवारे महाराजाधिराज महाराजश्री मानसिंहजी विजयराज्ये श्रीफलवर्द्धिकापुरमध्ये बृहत्खरतरगच्छे पातिशाह श्रीअकबरप्रदत्त युगप्रधान पदधारक भट्टारक श्रीजिनचंद्रसूरिशिष्य महोपाध्याय श्रीपुण्यप्रधानगणि शिष्य महोपाध्याय सुमतिसागरगणि शिष्य वाचनाचार्य श्रीसाधुराजगणि शिष्य उपाध्याय श्रीविनयप्रमोदगणि शिष्य वाचनाचार्य श्रीविनयलाभगणि शिष्य उपाध्याय श्रीसुमतिविमलगणि शिष्य वाचनाचार्य श्रीसुमतिसुंदरगणि शिष्य वाचनाचार्य श्रीसुमतिहेमगणि शिष्य वाचनाचार्य श्रीसुमतिवल्लभगणि शिष्य सर्वविद्याविशारद वाचनाचार्य श्री १०८ श्री सुमतिधर्मजीगणि अपरनाम श्री १०८ श्री रूपचंदजीगणि सद्गुरूणां पृष्ठे धर्मशाला कारापिता शिष्य पं० भगवानदासेन श्रीसिंघ सान्निध्यात् कृता सूत्रधार पूरणदास अरजनदासप्रमुख सप्त ७ जनैः व्रजवास्तव्यैः। सम्वत् १८५९ वर्षे ज्येष्ठ सुदि दशम्यां १० मंगलवारे भास्करोदये श्रीमद्गुरवः परलोके गताः॥ श्री रस्तु दिने दिने (१७४६) जिनकुशलसूरि-पादुका सं० १८६९. शाके १७३४ दादाजी श्रीजिनकुशलसूरिजी का चरण वैशाख वदि ५ (१७४७) सप्तसप्ततिगुरु-पादुकापट्टः सम्वत् १८६९ वर्षे शाके १७२४ प्र। फाल्गुनमासे शुक्लपक्षे ३ तिथौ शुक्रे श्रीमहावीरप्रभृतिसप्तसप्ततिगुरुपादुकाचक्रं कारितं प्रतिष्ठितं च श्री बृहद्भट्टारकखरतरगच्छीय श्रीजिनचन्द्रसूरिभिः १७४२. नमिनाथ जिनालय, कासिमबाजारः पू० जै०, भाग १, लेखांक ८४ १७४३. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ४२८ १७४४. संभवनाथ जिनालय, आंचलियो का वास, देशनोक : ना० बी०, लेखांक २२२८ १७४५. नेमिनाथ जिनालय, राणीसर तालाब, फलौधी: १७४६. मोहनबाड़ी, जयपुर : प्र० ले० सं०, भाग २, लेखांक ४३० १७४७. श्रीमालों का मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ४३२ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) (३०९) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy