________________
(१६३९) पादुका-चतुष्क सं० १८५० मि० ज्येष्ठ सुदि ६ तिथौ श्रीबृहत्खरतरगच्छेश श्रीजिनचंद्रसूरि विजयराज्ये श्रीबीकानेर वास्तव्य श्री............युगप्रधान-गुरुपादन्यास कारिता प्रतिष्ठापिताश्च श्री॥ श्रीजिनदत्तसूरीणां । श्रीजिनकुशलसूरीणां । श्रीजिनचंद्रसूरीणां । श्रीजिनसिंहसूरीणां ॥
(१६४०) पादुका ॥ संवत् १८५० वर्षे मिति ज्येष्ठ सुदि दशम्यां १० बुधवासरे पं। प्र। श्रीहितसेदबरजित्कस्य(?) पादुके कारापिते। पं। दीपचन्द्रेण प्रतिष्ठिते च भ। श्रीजिनचन्द्रसूरिभिः रत्नवत्यां श्रीरस्तु॥
- (१६४१) जिनकुशलसूरि-पादुका सं० १८५० मिते माघ शुक्ला ५ श्री जिनकुशलसूरि पादुके कारिते वा० चारित्रप्रमोद गणिना प्रतिष्ठिते च ॥ श्री बृहत्खरतरगच्छे। भ। जं। यु। भ। श्रीजिनचंद्रसूरिभिः ।
(१६४२ ) जिनदत्तसूरि-पादुका ॥ संवत् १८५१ वर्षे वैशाख सुदि ३ तिथौ शुक्रे श्रीमत् श्रीजिनदत्तसूरिसुगुरूणां चारणांबुजे सकलसंघेन विन्यसिते प्रतिष्ठिते च। भ। श्रीजिनचंद्रसूरिभिः श्री चूरू नगरमध्ये शुभं भवतुतरामिति ॥
(१६४३ ) सिद्धचक्र-यंत्र-रौप्यमय संवत् १८५२ मिते आषाढ़ सुदि १० दिने। शुक्रवारे। पद्मादेव्युपाश्रये सत्क समस्त श्राविकाभिः श्रीसिद्धचक्रयंत्रोद्धार कारितः प्रतिष्ठापितश्च ॥ भ० ॥ जिनचंद्रसूरिविजयराज्ये। पं० । कृपाकल्याणगणिना प्रतिष्ठितः॥
(१६४४) जिनदत्तसूरि-पादुका सं० १८५२ मिते आषाढ़ सुदि १० श्रीजिनदत्तसूरीणां पादन्यास श्रीसंघेन कारितः।
(१६४५) सिद्धचक्रयन्त्रम् ॥ संवत् १८५२ पौष सुदि ४ दिने। बृहस्पतिवासरे। श्रीसिद्धचक्रयंत्रमिदं प्रतिष्ठितं । वा। लालचंद्रगणिना। कारितं । सवाईजयनगर वास्तव्य सेठ। वखतमल। तत्पुत्र सुखलालेन श्रेयोर्थं ॥
१६३९. वासुपूज्य जिनालय, बीकानेर : ना० बी०, लेखांक १३८४ १६४०. अमृतसागर दादाबाड़ी, रतलाम : प्र० ले० सं०, भाग २, लेखांक ३८४ १६४१. दादासाहब की बगीची, चुरू : ना० बी०, लेखांक २४१७ १६४२. दादासाहब की बगीची, चूरू : ना० बी०, लेखांक २४१८ १६४३. तपागच्छ का उपाश्रय, जैसलमेर: पृ० जै०, भाग ३, लेखांक २४९० १६४४. दादाबाड़ी जैसलमेर : ना० बी०, लेखांक २८७० १६४५. पंचायती मंदिर, जयपुर : प्र० ले० सं०, भाग २, लेखांक ३८९
खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(२९३)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org