SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ (१६२५) जिनलाभसूरि- पादुका संवत् १८४७ मिते माघ सुदि द्वितीयायां शनौ श्रीबृहत्खरतरगच्छे । भ० । जं० । यु० भट्टारक श्रीजिनलाभसूरिपादुके प्रतिष्ठिते च । श्रीजिनचंद्रसूरिभिः कारिते च । ग्यानसारिणा ॥ (१६२६ ) मतिविजया - पादुका सम्वत् १८४८ शाके १७१३ वर्षे मिति वैशाख शुक्ल ३ तिथौ भृगुवासरे श्री मत्खरतरगच्छे भट्टारक श्रीजिनरङ्गसूरिशाखायां साध्वीमहत्तरा मतिविजयाकस्य पादुका शिष्यनी रूपविजिया पावापूरी मध्ये प्रतिष्ठापिते: (१६२७) दादागुरु-पादुके सं० १८४८ मिति ज्येष्ठ कृष्ण ८ तिथौ बुधवारे । भ । श्रीजिनचन्द्रसूरिभिः प्रतिष्ठितं ॥ भ। श्रीजिनकुशलसूरिजी पादुका ॥ भ । श्रीजिनदत्तसूरिजीरा पादुका । (१६२८ ) जिनमातृकापट्टः संवत् १८४८ मिति भाद्र सुदि ११ तिथौ ॥ श्री पाटलिपुत्रे माल्हू गोत्रे सा० हुकुमचन्दजी पुत्र गुलाबचन्द भार्या फुल्लो बीबीकया इष्टसिध्यर्थं श्रीचतुर्विंशतिजिनमातृस्थापना कारिता प्रतिष्ठिता च श्रीजिनभक्तिसूरि प्रशिष्य श्री अमृतधर्म वाचनाचाय्यैः श्री रस्तु । (१६२९ ) स्थूलभद्र - पादुका सं० १८४८ ॥ भाद्र सुदि ११ श्रीसंघेन । श्रुतकेवलि श्रीस्थूलभद्राचार्याणां देवगृहं कारयित्वा तत्र तेषां चरणन्यासः कारितः प्रतिष्ठितं श्री अमृतधर्मवाचनाचार्यैः॥ (१६३०) अतिमुक्तक-पादुका सं० १८४८ मिती कातिक सुदि ७ तिथौ । श्रीसंघेन । श्रीविपुलाचले मुक्तिंगतस्यातिमुक्तकमुने मूर्त्तिः कारिता। प्रतिष्ठिता च श्रीअमृतधर्मवाचकैः । ( १६३१ ) विंशति - जिनपट्टः संव्वत् १८४८ मिते माघ वदि ३ तिथौ श्रीसंघेन श्रीसम्मेतशिखरपार्श्ववर्तिमधुवनमंडनविहारे श्री अजितादिविंशतिजिनपट्टकारिता प्रतिष्ठिताश्च श्रीसूरिभिः ॥ पं० जयकल्याण. १६२५. सुमतिनाथ जिनालय, जयपुर : प्र० ले० सं०, भाग २, लेखांक ३८२ १६२६. जलमंदिर परिसर, पावापुरी : पू० जै०, भाग १, लेखांक २०६ १६२७. जैनमंदिर, दीनाजपुर : पू० जै०, भाग १, लेखांक ६३३ १६२८. जैनमंदिर, पाटलिपुत्र : पू० जै०, भाग १, लेखांक ३०५ १६२९. स्थूलभद्र का मंदिर, पटना: पू० जै०, भाग १, लेखांक ३३० १६३०. जैनमंदिर, विपुलाचल पर्वत, राजगृह : पू० जै०, भाग १, लेखांक २४६ १६३१. शुभस्वामी की देहरी, मधुवन, सम्मेतशिखर: भँवर०; जै० धा० प्र० ले०, लेखांक ३४६ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only ....... (२९१) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy