________________
(१५७३) शिलालेखः स्वस्ति श्रीसदनं ध्वस्तमदनवदनश्रियः। निरस्तकदनं नत्वा सुपार्श्व पशुमंहसः॥१॥ लिखामि प्रशान्तिं प्रशस्ता प्रशस्तिं........................."प्रशस्तावकीनाम्। त्वमेवाश्रसाहय्यमाव्रज्यनेन, रंजय्य समष्ट्या समक्षं विधत्तात् ॥ २॥ त्वां श्रेयसा श्रेष्ठतमं जगत्पतेः सम्प्रगृहशं श्रेष्ठ
................. स्वस्तिक-सेवनान् यथा नुत्पत्तितः प्रत्ययमत्र तन्वताम् ॥ ३॥ जिनेन्द्रचित्रं भरतश्चरित्रं प्रत्येतिकश्चित्विरलो विपश्चित्। मुमुक्षु...................."सत्त्वान्धमाश्चर्यकरं तदेतत् ॥ ४॥ चातुर्यमर्यं भवतोवतो जनान्, जनेन शेषेण कथं जिनेश तत्। शमे स्थितस्य प्रसभं धनतो रिपुः..............."साप्यतद्गृहः॥५॥
श्रीमद हत्खर तर गच्छे स्वच्छे भ० श्रीजिनवर्द्धनसूरि-सन्ताने श्रीजिनचन्द्र सूरि पट्ट - पूर्वाद्रिसूरलसद्विद्याविलास-पराकृत मरहट्ठ प्रभृति जनपद-विद्वद्घन श्रीमदर्हदुक्तानागारमाचारलब्धप्रतिष्ठ शिष्टचतुःषष्टिसुरेन्द्र.........सहस्र बिम्ब प्रतिष्ठापक भ० श्रीजिनसागरसूरिभिःसं०१६९५ वर्षे श्रीमेदपाटाधिपति महाराज श्रीअमरसिंह प्रभ.........................तटाकजलजीववधानां श्रीमदागरसमिरावनीसुर रा(ज्य).......................य ने न पावन पुन पुण न कर रोपित कृपाण चतुरुदधिपरतीरधरानिखात जयपताक मार्गणा(..............) चक्र चक्रवर्त्ति श्रीमत्साहिजहां.................चित्रत करोदत्त जनानां तस्यैव स्वपितृ श्रीमज्जहांगीर स्वद्ध..................युतदान हृष्ट परमसाहसिक रणरसिक हिन्दूपति श्रीजगतसिंह जिनगृहनवीनानां । तेनैव चत...............प्रसादीकृ तेन्द्रियकर २५ मित राजतमुद्रावार्षिकाणां पं० जयसिंह(....................)नाचार्य श्रीदयासागरगणी नामु (प) देशात्(अं)बाडीगोत्रशृंगारहार सा० श्री राघव पुत्ररत्न सा० किसनाकेन बृहद् भ्रातृ कल्याण............................"सा० हाथी पुत्रोदयभाण चतुर्भुज तत्लघुभ्रातृ हरचन्द पुत्र कर्मसी प्रमुख परिवार युतेन स्वपुत्ररत्न सा० सुन्दरदास स................... दिने उकेशवंशे नवलक्ष शाखायां सा० सारंग भार्या गोरादे पुत्री अमरी कारितस्य श्रीमुनिसुव्रतबिम्बस्य लोकोद........................विभवार्जितं लक्ष्मीलाभग्रहणाय कर्मक्षयाय च चैत्यरचनापूर्वं पदस्थापनं चक्रे। भ० श्री जिनचन्द्रसूरि सूरेषु......................सूरि सूरिराजेषु च प्राज्यं साम्राज्यं कुर्वत्सु ॥ संवति पाण्डव गगनाहर्मणिवाज्यास्यचन्द्रम् प्रमिते ज्येष्ठस्य वदि नवम्या............................कंदर्पसर्प सर्वधर्मद्विषद्भिः प्रयतैः प्रशस्तिः। प्रशस्तवर्णा जिनवर्द्धमानसूरीन्द्रवर्यै लिखिता श्रियेऽस्तु ॥ २॥
प्रय......................मण्डलाखाण्डितशासन महाराणा श्रीजगत्सिंहस्य विजयिराज्ये तेनैव च स्वकीयकरवितीर्णामात्यपदशालि दोशी........................गोत्रीय साह श्रीदशरथस्य पुत्र सा० लाधू सा० माधू सा० साधू प्रमुख परिवारयुतस्य श्रीसुपार्श्वपरमेष्ठिबिम्ब............... (उत्कीर्णा प्रशस्ति चैषा गजधर हरिवंशसुत जोगीदासेन।)
(१५७४) एकतीर्थीः सं० १८२० वर्षे मिः मि- सु० ३ श्री भ० श्रीजिनलाभ सूरि.
१५७३. पद्मनाभ मंदिर, चौगान (स्वरूपसागर), उदयपुरः १५७४. श्वे. जैन मंदिर, पटना : पू० जै०, भाग १, लेखांक ३०२
(२८२)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org