SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ उत्तरदिशास्थित श्रीधर्म्मनाथादिजिनदशकगणधराणां द्वाचत्वारिंशदग्रद्विशत० २४२ मितानां पादुके । समवायांगत्रिषष्टिशलाकाचरित्रानुसारेण सर्वजिनाद्यगणधराभिधानं लिखितमस्ति समस्त स्वस्ति........निदानं श्रेयोस्तु चतुर्विध श्रीसंघस्य श्री ॥ ११ ॥ संवधर्नक्रमेण शिलेयं तृतीया ॥ ३ ॥ ।१ । सं० १६८२ ज्येष्ठ वदि १० शुक्रे श्रीजेसलमेरु भांडशालिक गोत्रीय सा० श्रीमल्लभार्या चांपलदे पुत्ररत्न श्रावककरणी । २ । अप्रमत्तं सं० थाहरु नाम्नाभार्या कनकादे. .. चाशदधिकचतुर्दशशत १४५२ मित गणधरपादुकाध्यान । ३ । मनून पूर्व शिला.... बचु..... 1 प्रवर्धमानपुण्य श्रेये कारितं.. .श्रीजिनराजसूरिसूरिराजैः । पश्चिम दिशा ॥ ३ कास्थित पार्श्वजिनादिनी.....संवधातं क्रमेण शिला । १ । सं० १६८२ मिते जेष्ट वदि १० शुक्रे श्रीमदुपकेशवंशीय श्रीजेसलमेरुवास्तव्य भा.... शालि... 1 सा पूनसी भार्या.....पुत्ररत्न श्रीमल्लभार्या चांपलदे पुत्र पवित्र धर्म्म । २ । तानघ संघवि विधिपूर्वकप्रतिष्ठापक लेखितागमभाण्डागार विहितसाधर्मिकवात्सल्य संभारपर्या..... रूपभट्टारक यु० श्रीजिनराजसूरिदश्रीशत्रुंजय । ३ । तीर्थ...सत्तवाचतुर्विंशतिजिनेश्वरवरद्विपंचाशदग्र चतुर्दशशतगणधरपादुकालंकृत्य भूतपूर्व शिलाचतुष्क.. ..रनु....... कारि संन्यवेशि । १ । ...... करणपरायण श्रीलोद्रवापत्तन प्रवरजीर्णोद्धारविहारशृंगारक- श्रीदिनमणिनामघघवा ..गेघमहामहोत्सवरूपीरूपकनकमुद्र । समर्पण सक्कारि......... । २ । य संघपतिपदतिलकालंकार सुश्रावककर्तव्यधारीण सं० थाहरु नाम्ना भार्या कनकादे पुत्र हरराज भा० हजा ...... द्वितीयपुत्र मेघराज सुतेन श्रीमद ला० ला० ला० ला० ला० ला० ला० ला० ला० ला० १. पूर्वदिशवर्ति मारुदेवाजिनजिन २. सो० पुंडरीक सिंहसेन, प्रभृतग ३. णधरः १७९ तेषामिमाः पादुकाः १. प्रागवाटवंशीय सं० सोमजी सुत संघाधिप २. रूपजी कारिताष्टमोधार - सप्राकार - चतुर्द्वार वि ३. हारे प्रतिष्ठितं च श्रीमन्महावीरदेवाधिदेवा ४. विछिन्नपरंपरायात-श्रीकोटिकगणगगनांगणदिनमणिचांद्रकुलावचूलाचूडामणि वज्रीशाखानुसरणि • श्रीमदुद्योतनसूरिसूरिसूरिमु-- धक श्रीवर्धमानसूरि- । ५. सममुछेदक - खरतरविरुदप्रापक श्रीजिनेश्वरसूरि - श्रीजिनचंद्रसूरि - नवांगीवृतिकारकश्रीस्तंभनकाधीशपार्श्वनाथाति.......श्रीमदभयदेवसूरिपट्ट.......। ६. पट्टायात- श्रीजिनभद्रसूरिसंतानीय-प्रतिबोधितदिल्लीपति जलालदीन साही-श्रीमद्अकबरप्रदत्तयुगप्रधान पदधारक पंचनदी शाधकषाढीयामारिप्र ...। ..तीर्था. ७. र्त्तक बृहत्खरतरगच्छाघीश्वर-युगप्रधान जिनचंद्रसूरि वर्षावधि. णां. ..वगतजंतुजाता..... .. कवित कुर..... ..वारादिदेशाम् । (१३८८ ) जिनकुशलसूरि-पादुका संवत् १६८२ मार्गशीर्ष सुदि ५ सा० कटारमल तस्यात्मज सा० कल्याणमल पुत्र चिंतामणि श्रीजिनकुशलसूरि० भ । वेगमपूर वास्तव्य । १३८८. दादाबाड़ी, पटना : पू० जै०, Jain Education International लेखांक ३३२ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: भाग १, For Personal & Private Use Only (२५१) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy