SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ कारिते श्रीओसवंशे शंखवालगोत्रे सा० समदत्त पुत्र जसवीर भार्या जसमादे पुत्र सा० सुभकर सा० करमचन्द्राभ्यां पुत्रपौत्रादिपरिवारपरिव्रि (वृ) तैः प्रतिष्ठितः श्रीजिनराजसूरिवचनैः वा० हर्षवल्लभगणिभिः ॥ (१३७८ ) युगप्रधान - जिनदत्तसूरि-प्रतिमा ॥र्द॥ सं० १६७९ वर्षे ज्येष्ठ सुदि ३ गुरौ श्रीअहम्मदावादवास्तव्य ओसवालज्ञाती श्रीब्राह्मेचागोत्रे । सा० कम्मा सुत अरजुन तत्पुत्र हीरा तत्पुत्र भा० गोरा तद्भार्या गौरादे तत्पुत्र सा० लक्ष्मीदास लघुभ्रातृ राइसिंघ युताभ्यां श्रीबृहत्खरतरगच्छे श्रीजिनवल्लभसूरिपट्टे श्रीयुगप्रधान श्रीजिनदत्तसूरीणां प्रतिमा कारिता प्रति युगप्रधान श्रीजिनचन्द्रसूरीणां पट्टे श्रीजिनसिंहसूरिपट्टप्रभाकर वादिगजसिंह भट्टारक श्रीजिनराजसूरिभिः ॥ प्रणमति वा० हर्षवल्लभ ॥ (१३७९ ) युगप्रधान जिनकुशलसूरि-प्रतिमा ॥र्द॥ सं० १६७९ वर्षे ज्येष्ठ सुदि ३ गुरौ श्रीअहम्मदावादवास्तव्य ओसवालज्ञाती श्रीब्राह्मेचागोत्रे । सा० कम्मा सुत अरजुन तत्पुत्र सा० गोरा भार्या गोरादे तत्पुत्र लखमीदास लघुभ्रातृ राइसिंघ युताभ्यां ॥ श्रीबृहत्खरतरगच्छे श्रीजिनचन्द्रसूरीणां पट्टे श्रीजिनकुशलसूरीणां प्रतिमा कारिता प्रतिष्ठिता युगप्रधान श्रीजिनचन्द्रसूरिपट्टे श्रीजिनसिंहसूरिपट्टे श्रीजिनराजसूरिभिः॥ ( १३८० ) चतुर्विंशतिजिनेन्द्रपट्टकः ॐसंवत् १६७९ बर्षे माघ सु० ४ दिने शनिवासरे श्रीचतुर्विंशतिजिनेन्द्रपट्टकः प्रतिष्ठितं श्रीखरतरगच्छावतंस श्रीजिनदत्तसूरि क्रमेण श्रीजिनदत्तसूरि तद्वंशे मुक्तामणि श्रीजिनचन्द्रसूरि श्रीजिनकुशलसूरि श्रीजिनपद्मसूरि श्रीजिनलब्धिसूरि श्रीजिनचन्द्रसूरि श्रीजिनोदयसूरि श्रीजिनराजसूरि तत्पट्टालंकारहारै: श्रीजिनभद्रसूरिभिः कारितं श्रीउकेशवंशे डागाशाषायां सा० करमा पु० सा० लूणा साहड़ मूलू महणा देव्या तन्मध्ये साहड़ पुत्राः पंचाभवन सा० भोजा जगसिंह हेमा मोहण आल्हाख्या: तत: मूलू पुत्राः पंच. ( १३८१ ) महिमसुन्दरगणि-पादुका ॥ संवत् १६८० वर्षे माह सुदि ६ दिने वादीन्द्र श्रीसाधुकीर्त्यपाध्यायानां शिष्य वा० महिमसुन्दरगणिनां पादुके प्रतिष्ठिते भट्टारक श्रीजिनराजसूरिराजैः । ( १३८२ ) हर्षसोमगणि-पादुका संवत् १६८१ द्वितीय चैत्र वदि द्वितीयायां श्रीक्षेमकीर्त्ति. .. पद्मनिधान शिष्य पं० श्रीहर्षसोमगणीनां पादुके स्थापिते श्रेयसे श्रीखरतरगच्छेश श्रीजिनराजसूरि विजयराज्ये ज्ञानमंदिर गणिनामादरेण शिष्य वाचक श्रीभुवनकीर्त्ति कुशलविजय युजाम् । १३७८. शांतिनाथ जिनालय, दादा साहब की पोल, अहमदाबादः प्र० ले० सं०, भाग २, लेखांक २४७ १३७९. शांतिनाथ जिनालय, दादा साहब की पोल, अहमदाबादः प्र० ले० सं०, भाग २, लेखांक २४८ १३८०. शीतलनाथ जिनालय, जैसलमेर : पू० जै०, भाग २, लेखांक २३८५ १३८१. भण्डारस्थ, शांतिनाथ जिनालय, नाकोड़ा : ना० पा० ती०, लेखांक ९३ १३८२. छीपावसही, शत्रुंजय : भँवर० (अप्रका० ) लेखांक ३० Jain Education International खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: For Personal & Private Use Only (२४९) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy