________________
श्रीजिनराजसूरिभिः श्रीकमललाभोपाध्याय पं० लब्धिकीर्ति गणिः पं० । राजहंस दयामेरु देवविजय देवजी युतोपदेशेन श्रेयसे भवतां
(१२९०) पद्मपभः ॥सं० १६६९ वर्षे आषाढ मासे .......... गुरुवारे .................... श्रीओसवालज्ञातीय लोढागोत्रे सं० डाहा भार्या तेजलदे पुत्र रायमल्ल भार्या रंगादे पुत्र ......................... भीमराज धारावत भार्या जसवंतदे
..................................पु० सं० आसराज पुत्रयुतेन श्रीपद्मप्रभंबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनदेवसूरिपट्टे श्रीजिनसिंहसूरिपट्टालंकार श्रीजिनचन्द्रसूरिभि : .............. .............॥
(१२९१) परिकरे ॥ ॐ ॥ संवत् १६६९ वर्षे शाके १५३४॥ मार्गशीर्ष मासे श्रीपातिसाहि नूरदीन अहल्लं जहांगीर विजयराज्ये। श्रीमेड़तामहाकोटैः ॥ महाराजाधिराज महाराज श्रीसूर्यसिंहजी महाराजकुमार श्रीगजसिंहजी। राजश्री गोविन्ददासजी वचनात्॥ श्री॥.....................................गोलवच्छागोत्रीय। सा० देवसी तत्पुत्र सा० रायमल्ल तत्पुत्र सा० कल्ला सा० अमरसी तत्पुत्र सा० खेता पौत्र सा० राजसी सा० नरसिंघ। रायसिंह उदयसिंह वल्लभराजा नारायणादिसत्परिवारयुतेन। श्रीवासुपूज्यनाथ निजन्यायोपार्जितदेवद्रव्येन। परिकरेण प्रतिष्ठापिता॥
(१२९२) शान्तिनाथः ॥संवत् १६६९ वर्षे माह सुदि ५ दिने शुक्रवारे महाराजाधिराज महाराज श्रीसूर्यसिंहजी विजयिराज्ये उसवालज्ञातीय लोढागोत्रे संघवी डाहा तत्पुत्र सं० रायमल्ल भार्या रंगादे सं० लाखाकेन भार्या लाडिमदे पुत्र वस्तुपाल सहितेन श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे श्रीआद्यपक्षीय श्रीजिनसमुद्रसूरिपट्टे श्रीजिनदेवसूरिपट्टे श्रीजिनसिंहसूरिपट्टालंकार श्रीजिनचंद्रसूरिभिः॥ छः॥ श्रीः॥ ,
(१२९३) पार्श्वनाथ-मूलनायकः ॥संवत् १६६९ वर्षे माह सुदि ७ शुक्रवारे महाराजाधिराज श्रीसूर्यसिंहजी विजयराज्ये श्रीउपकेशज्ञातीय लोढागोत्रे सा० डाहा तत्पुत्र सं० रायमल्ल भार्या रंगादे तत्पुत्र सं० भीमाकेन भार्या लाडिमदे। पुत्र वस्तुपाल युतेन श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीमबृहत्खरतरगच्छे श्रीआद्यपक्षीय श्रीजिनसमुद्रसूरिपट्टालंकार श्रीजिनदेवसूरितत्पट्टालंकार श्रीजिनसिंहसूरितत्पट्टोदयाद्रिशृंगभानु-श्रीजिनचंद्रसूरिभिः ॥ शुभंभवतु ।
__ (१२९४) यु० जिनचन्द्रसूरि-पादुका ॥ संवत् १६७० वर्षे मार्गशीर्ष सुदि १० दिने । श्रीजेसलमेरुसंघेन कारिते। पा० सवाईयुगप्रधान श्रीजिनचन्द्रसूरीणां प्र० श्रीजिनसिंहसूरिभिः ॥ १२९०. चिन्तामणि पार्श्वनाथ मंदिर, मेड़तासिटी: प्र० ले० सं०, भाग १, लेखांक १०९४ १२९१. वासुपूज्य मंदिर, मेड़तासीटी: प्र० ले० सं०, भाग १, लेखांक १०७९ १२९२. चिन्तामणि पाश्र्वनाथ मंदिर, मेड़तासिटी: प्र० ले० सं०, भाग १, लेखांक १०९५ १२९३. चिन्तामणि पार्श्वनाथ मंदिर, मेड़तासिटी:प्र० ले० सं०, भाग १, लेखांक १०९६; प्रा० जै० ले० सं०, भाग २, लेखांक
४३५; पू० जै०, भाग १, लेखांक ७७३ १२९४. शांतिनाथ जिनालय, मेड़तासीटी: प्र० ले० सं०, भाग १, लेखांक १०९९ (२२८)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org