SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ [४] सूत्रधार चांपापुत्र । रत्नापुत्र । जोधा रामा। पुत्र मन्ना धन्ना। वरजांगेन कृता भत्रीजा सीमा किल्याण। केल्ला मेघा। श्रीरस्तु। (१२७९) शिलालेखः संवत् १६६६ भाद्रपद शुक्ल पक्ष तिथि द्वितीया दिने शुक्रवासरे वीरमपुर श्रीशांतिनाथप्रासाद भूमिगृहे श्रीखरतरगच्छे श्रीजिनचन्द्रसूरि विजयाधिराज आचार्य श्रीसिंहसूरि राज्ये श्रीसंघेन लिखितं । (१२८०) दादागुरु-चरणपादुका सं० १६६७ व० वैशाख सु० ४ दिने प० भीमसीकेन का० प्र० श्रीजिनसिंहसूरिभिः श्रीखरतरगच्छे। (१२८१) वर्णकीर्ति-पादुकालेख: (१) ॥ संवत् १६६७ वर्षे शाके १५४१ [प्रवर्तमा] (२) ने भाद्रवमासे शुक्लपक्षे २ तिथौ श्रीवाचना(३) चार्य श्रीवर्णदत्त श्रीकमलोदयगणि त(४) शिष्यशिरोमणि प० वर्णकीर्ति प० श्री(५) देवसार वृ (?) त्ति पादुका ।। (१२८२) पादुका-युगल संवत् १६६७ वर्षे फाल्गुन सुदि ५ दिने गुरुवार अश्विनीनक्षत्रे श्रीखरतरगच्छे साध्वी गुणमाला पादुके साध्वी क्षेममाला पादुके प्रतिष्ठितं युगप्रधान श्रीजिनचंद्रसूरिभिः भक्तेन कारितं ओसवंशे रीहड़गोत्रे रायमल कारापितं। (१२८३) खरतर-जयप्रासाद-प्रशस्तिः संवत् १६६७ वर्षे फाल्गुन...................गुरुवासरे श्रीविक्रमनगर वास्तव्य............ज्ञातीय लिग्गा गोत्रीय सं। रवैपाल पुत्ररत्नेन.............महाराजश्रीरायसिंहजी-दत्त-सर्वस्वाधिकारेण सं० सतीदास सुश्रावकेण भ्रातृ सं० लक्ष्मीदास प्रमुख सपरिकरेण श्रीशत्रुजयतीर्थयात्रासमागतश्रीसंघभक्त्यर्थं तगिरिमूले स्वधनं व्ययेन विरचित वापीकूपेन परोपकारिरसिकेन कारित: आदिनाथपरिकरः प्रतिष्ठितश्च खरतरगच्छाधीश्वर श्रीजिनमाणिक्यसूरिपट्टालंकार श्रीपातिसाहि अकब्बर प्रतिबोधक तद्दत युगप्रधानविरुदधारक स्वगुणरंजितयवनाधीशवितीर्णाषाढीयाष्टाह्निका स्तंभतीर्थीयजलचरजीवनरक्षणप्रभृति षाण्मासिकजीवाभयदानदायक युगप्रधान श्रीजिनचंद्रसूरिभिः श्रीजिनसिंहसूरि प्रमुखसाधुसंघसत्परिकरैः॥ श्री ॥ श्री॥ [इति-खरतर-जयप्रासाद-प्रशस्तिः श्रीश@जयतीर्थोपरि बृहत्प्राकारमध्ये । वाम भागे॥ श्रीरस्तु॥] १२७९. नाकोड़ा तीर्थ: पू० जै०, भाग १, लेखांक ७२३ १२८०. महावीर जिनालय, गीपटी, खंभातः जै० धा० प्र० ले० सं०, भाग २, लेखांक ६९९ १२८१. जिनचंद्रसूरि जी का स्थान, जैसलमेर: पू० जै०, भाग ३, लेखांक २५१४ १२८२. वल्लभ विहार, शत्रुजय: भंवर० (अप्रका०), लेखांक ५६ १२८३. धनवसही, तलहटी दादावाड़ी, शत्रुजयः भंवर० (अप्रका०), लेखांक १३१ (२२६) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy