________________
(११) श्वर हम्मीरः। द्वितीयो कर्मसिंहः। तृतीयो धर्मदासाक्ष्य:(ख्यः) मं० हमीर भार्या श्रा०
चांपलदे। तत् कुक्षिसंभूत देवीदास पुत्रो विजयते (१२) || मं० विजपाल भार्या श्रा० विमलादे तत् कुक्षिभंभूत मंत्रीश्वर तेजपालेन तेजपाल भार्या
श्राविका कनकादे प्रभृति समस्त परिवार(१३) ॥ सहितेन ॥ संवत् १६६३ वर्षे । मार्गशीर्षमासे बहुलपक्षे। षष्ठ्यां तिथौ। सोमवासरे।
पुष्यनक्षत्रे । ब्रह्मयोगे। श्रीमत्खरतरवेग(१४) ॥ डगछे । श्रीजिनेश्वरसूरितत्पट्टे श्रीजिनशेषरसूरयः। तत्पट्टालंकार श्रीजिनधर्मसूरयः। तत्पट्टे
श्रीजिनचंद्रसूरयः। तत्पट्टप्र(१५) भाकर श्रीजिनमेरुसूरीश्वराः। तत्पट्टांभोजविकासदिनमणिकल्पाः॥ श्रीजिनगुणप्रभसूरयः।
तेषां गुरूणां स्तूपे पादु(१६) ॥ का प्रतिष्ठा कारिता। शुभमुहूर्ते प्रतिष्ठिता च श्रीजिनेश्वरसूरिभिः॥ सपरिकरः॥
श्रीजेसलमेरुमहादुर्गे राउल श्रीभी(१७) मसेनविजयराज्ये। श्रीपार्श्वनाथादिचैत्यविराज्यमाने। चिरंनंदतादाचद्रार्क यावत् ।
श्रीसंघसमस्तस्य कल्याणं भूयात् ॥ (१८) श्रीजिनगुणप्रभसूरीश्वराणां शिष्य पं० मतिसागरेण एषां पट्टिका लिखिता॥ मंत्री भीमा पुत्र
मं० पदा तत्पु० मंत्री माणिके(१९) ॥ न रूपीया १० देहरीनइ दीधा। तथा थंभ सिलावट अषो सिलावट सिवदास हेमांणीए
कीधा। चिरं नंदतु॥ श्रीः॥ (२०) ॥ पं० विद्यासागर। पं० आणंदविजय। पं० उद्योतविजयादिपरिवारसहितैः शुभं भूयात् ॥
सिलावट जसा वधूआणी॥ कीधा (२१) समस्त लघुवृद्धि संघनइ कल्याणं भूयात्
___ (१२७२ ) श्रेयांसनाथ-पञ्चतीर्थी: ॥ सं० १६६४ प्रमिते वैशाख सुदि ७ गुरु पुष्ये राजा श्रीरायसिंह विजयराज्ये श्रीविक्रमनगर वास्तव्य श्रीओसवालज्ञातीय गोलवच्छागोत्रीय सा० रूपा भार्या रूपादे पुत्र मिन्ना भार्या माणिकदे पुत्ररत्न सा० बन्नाकेन भार्या वल्हादे पुत्र नथमल्ल कपूरचन्द्र प्रमुख परिवार सश्रीकेन श्रीश्रेयासंबिंबं कारितं प्रतिष्ठितं च। श्रीबृहत्खरतरगच्छाधिराज श्रीजिनमाणिक्यसूरिपट्टालंकार (हार) श्रीसाहि प्रतिबोधक ॥ युगप्रधान श्रीजिनचन्द्रसूरिभिः॥ पूज्यमानं चिरंनंदतु ॥ श्रेयः॥
___(१२७३) कुंथुनाथ-पञ्चतीर्थी: सं० १६६४ वर्षे वैशाख सुदि ७ गुरुवारे राजा श्रीरायसिंह विजयराज्ये, श्रीविक्रमनगर वास्तव्य श्रीओसवालज्ञातीय बोहत्थरागोत्रीय सा० वणवीर भार्या वीरमदे पुत्र हीरा भार्या हीरादे पुत्र पासा भार्या पाटमदे पुत्र तिलोकसी भार्या तारादे पुत्ररत्न लखमसीकेन अपर मातृ रंगादे पुत्र चोला सपरिवार सश्रीकेन
१२७२. शांतिनाथ जिनालय, बीकानेर: ना० बी०, लेखांक ११५४ १२७३. महावीर स्वामी का मंदिर, डागों मे, बीकानेर: ना० बी०, लेखांक १५३१
(२२४)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org