SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ त० चांपसी मदनसी गोसा प्रमुखपुत्रयुतेन श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनदेवसूरिपट्टे श्रीजिनसिंहसूरिपट्टालंकार श्रीजिनचन्द्रसूरिभिः ॥ श्रीमेड़तानगरे । ( १२३१ ) शान्तिनाथ: संवत् १६६१ अलाई ५० वर्षे श्री अकबरविजयिराज्ये वैशाखवदि ११ शुक्रे ओसवाल ज्ञातीय नवलक्खागोत्रे सा० टोकर भा० दयासुत वाधा भा० पार्वती पुत्ररत्न सा० पु० रत्नपालभार्या हंसाई ताभ्यां स्वपुण्याय श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे श्रीजिनसिंहसूरयस्तत्पट्टालंकार श्रीजिनचन्द्रसूरिभिः ॥ (१२३२ ) विमलनाथ-चतुर्विंशतिः संवत् १६६१ वर्षे मार्गशिरवदि ५ गुरौ श्रीऊकेशवंश भं० गोत्रे भं० रूपा भा० रूपल पुत्र नगू भार्या नागलदेपु० मेघराज भा० महिमादे पुत्र सा० जिनदास तद्भ्राता वीरदासेन पुत्र जीवराजादिसपरिकरेण कारितं श्रीविमलनाथबिंबं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे श्रीजिनमाणिक्यसूरिपट्टालंकारसार- पंचदीसाधक श्रीअकबरपातिसाहिप्रतिबोधक सर्वत्राषाढाष्टाह्निकामारिप्रवर्तक साहिदत्तयुगप्रधानपदधारक युगप्र० श्रीजिनचन्द्रसूरिभिः आचार्य श्रीजिनसिंहसूरिसपरिकरैः लिखितं वा० श्रीसुन्दरगणिना ॥ (१२३३ ) सुमतिनाथ- पञ्चतीर्थी : संवत् १६६१ वर्षे मार्गशीर्षमासे प्रथमपक्षे पंचमीवासरे गुरुवारे ऊकेशवंशे बहुरागोत्रे साह अमरसी साह रामा पुत्ररत्न . रेण श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीबृह ..सार युगप्रधान श्री श्री श्रीजिनचंद्रसूरिभिः । (१२३४) पार्श्वनाथ- पञ्चतीर्थी : सं० १६६१ व० चै० वदि ११ शु० सा० वदीया कारितं श्रीपार्श्वबिंबं प्रतिष्ठितं श्रीखरतरगच्छे । श्रीजिनचन्द्रसूरिभिः॥ (१२३५ ) नमिनाथः ॥ संवत् १६६१ वर्षे। श्रीबृहत्खरतरगच्छे ॥ प्रतिवर्षषाण्मासिकाभयदानदायकैः सकलगौरक्षाकारकैः श्रीशत्रुञ्जयमहातीर्थकरनिवारकैः पंचनदीपतिपीरसाधकैः । युगप्रधान श्रीजिनचन्द्रसूरिभिः । आ० श्रीजिनसिंहसूरि श्रीसमयराजोपाध्याय- प्रमुखपाठक-वाचक - साधुयुतैः । प्रतिष्ठितं का० नमिजिनबिंबं मं० सूदौदेव्या श्रेयः ॥ वा० पुण्यप्रधानगणिभिलिखितम् ॥ १२३१. जैन मंदिर, वारेजः प्रा० जै० ले० सं०, भाग २, लेखांक ५३६ १२३२. मुनिसुव्रत जिनालय, भरूचः जै० धा० प्र० ले० सं०, भाग २, लेखांक ३२२ १२३३. पार्श्वनाथ जिनालय, कोचरो में, बीकानेर: ना० बी०, लेखांक १६२४ १२३४. चीरेखाने का मंदिर, दिल्ली : पू० जै० भाग १, लेखांक ५२३ १२३५. कुन्थुनाथ मंदिर, मेड़तासिटी: प्र० ले० सं० भाग १, लेखांक १०८० (२१६) Jain Education International खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy