SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ (१२२१) कनकरंगगणि-पादुका संवत् १६५४ वर्षे मगसिर सुदि २ दिने बुधवार श्रीबृहत्खरतरगच्छे वा० श्रीचारित्रमेरुगणि शिष्य पं० कनकरंग गणि दिवंगतपादुके कारा(पि)त शुभंभवतु । (१२२२) अजितनाथ-चतुर्विंशतिः ॥ संवत् १६५६ वर्षे वैशाख मासे सित ३ दिने रविवारे उकेशवंशे लोढामोत्रे संघवी डाहा भार्या तेजलदे पुत्र सं० रायमल्ल भार्या रंगादे पुत्र सं० जयवंत भीमराज तयोर्भगिनी सुश्राविका वीरी नाम्न्या स्वश्रेयसे श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीचतुर्विंशतिजिननामधेयं ................. श्रीबृहत्खरतरगच्छे श्रीजिनदेवसूरितत्पट्टे श्रीजिनसिंहसूरिपट्टालंकार विजयमानश्रीजिनचंद्रसूरिभिः सकलसंघेन पूज्यमानं आचन्द्रार्कं नन्दतात् शुभंभवतु ॥ (१२२३) जिनकुशलसूरि-पादुका सं० १६५६ वर्षे ज्येष्ठ सुदि द्वादशी दिने शनिवारे श्रीसंग्रामपुरे श्रीमानसिंहविजयराज्ये खरतरगच्छे युगप्रधान श्रीजिनचन्द्रसूरिविजयराज्ये महामंत्रिणा करमचन्द्रेण श्रीजिनकुशलसूरिपादुका कारिता प्रतिष्ठितं वाचनाचार्य श्रीयश:कुशलैश्च सर्वसंघस्य कल्याणाय भवतु शुभम्।। (१२२४) प्रशस्तिशिलापट्टः संवत् १६५७ वर्षे । सनि इलाही ४४॥ चैत्र मास पूर्णिमा दिने सूदन सिरकार सोराठपति साहे श्रीअकबरदे विजयिराज्ये जागीरदार राष्ट्रकूटकुलकुमुददिवाकर महाराजाधिराज महाराज श्रीश्रीश्रीराजसिंहजी नरमणि विजयमान तदधिकारि लदा(?) मुख्य खवास श्रीतेजाजी तत्कृत्य धुरा धरंधरा श्रीजलालदीन श्रीअकबर शाहि प्रदत्तयुगप्रधानपदधारक आषाढाष्टाह्निकासकलसत्वनिक र मारि निवारक संवत्सरावधिस्तंभतीर्थीयजलनिधिजलचरजीवजालमोचक: पंचनदीसाधक : श्रीबृहत्खरतरगच्छाधीश्वर श्रीजिनमाणिक्यसूरिपट्ट प्रभाकर युगप्रधान श्रीजिनचंद्रसूरि-चरणकमलसेवक विक्रमपुरवास्तव्य॥लिग्गोत्रीय सा। खेतसी पुत्ररत्न संघपति सतीदास सुश्रावकेण भ्रातृ लक्ष्मीदास पु० सं० सूरदासादिपरिवारसश्रीकेण श्रीशत्रुजयतीर्थतलहट्टिकायां तीर्थभक्तिनिमित्तं यात्रागतः सकलश्रीसंघोपकाराय च सतीवापीत्यभिधान वापीरत्न कारितः ऊपर ठाही मालासोहल(?) (१२२५) शांतिनाथ-पञ्चतीर्थीः सं० १६५७ वर्षे वै० श्रु० ५ भौमे श्रीमालज्ञातीय ढोरगोत्रे सा० धमरगज भार्या वीरू सुत सा० सतीदास भार्या वा० ईन्द्राणी ताभ्यां पुण्यार्थं श्रीशांतिनाथबिंबं कारितं प्र० खरतरगच्छे श्रीजिनचंद्रसूरिभिः। श्रीजिनभानुसूरीणामुपदेशेन । अभाई: ४५ वर्षे श्री अकबर राज्ये । १२२१. गुरुपादुका एवं मथेरणां की छतरी, बीकानेर, ना० बी०, लेखांक १९६७ १२२२. चिन्तामणि पार्श्वनाथ मंदिर, मेडतासीटी : प्र० ले० सं०, भाग १.लेखांक १०६९: प० जै०, भाग १.लेखांक ७८० १२२३. दादावाड़ी, सांगानेर : प्र० ले० सं०, भाग १, लेखांक १०७०, भाग २, ७५५ १२२४. सतीबाव, तलहटी, शत्रुजयः भंवर (अप्रका०), लेखांक १३२ १२२५. विमलनाथ जिनालय, बालुचरः पू० जै०, भाग १, लेखांक ४३ (२१४) (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy