________________
सघनतरैभरशालां विशाला। मप्यन्यां पार्श्वशालां विपुलवृकृते-कारयद् भव्यभावात् । तुर्यांशं पुण्यपूर्णं द्रविणप्रददौ तूच्चशाला विधाने। नन्द्याद् धर्माश्रयोयं जननयनमुदे...........व विजली व॥ श्रीजिनदत्तयतीन्द्राः॥ श्रीमज्जिनकुशलसूर ..................कुर्वन्तु ...............।
(११९२ ) जिनदत्तसूरिपादुका सं० १६४४ वर्षे माघ सुदि ५ दिने सोमवासरे फलवर्धिनगर्यां श्रीजिनदत्तसूरीणां पादुका मंत्री संग्राम पुत्रेण मंत्री कर्मचन्द्रेण श्रेयोर्थं कारापितं ।
(११९३) शिलालेखः १. ॥ ० ॥ स्वस्ति श्रीशांतिकल्पद्रुः कामितार्थफलप्रदः। सच्छायः षु(सु)मनः संघ।
समृध्येतत्ताच्चिरम् ॥ १ श्रीविक्रमनृपसमया। संवृति र२. ससिंधुदर्शनेंदु १६४६ मिते सोमे विजयदशम्यां। श्रवणहिते श्रवणनक्षत्रे ॥ २ पातिसाहि
श्रीअकब्बर राज्ये ॥ श्रीअहम्म३. दावादनगरे ॥ शासनाधीश्वर श्रीवर्धमानस्वामिपट्टाविच्छिन्नपरंपरायात। उद्यतविहारोद्योति
श्रीउद्योतनसूरि ॥ तत्पट्टप्र४. भाकरप्रवरविमलदंडनायककारितार्बुदाचलवसतिप्रतिष्ठापक। श्रीसीमंधरस्वामिशोधित
सूरिमंत्राराधक। श्रीवर्ध५. मानसूरि ॥ तत्पंट्ट० अणधि(हि)ल्लपत्तनाधीशदुर्लभराजसंस। ज्वैत्यवासीपक्षविक्षेपाशीत्यधिक.. दशशतसंवत्सरप्राप्तखर६. तरविरुद श्रीजिनेश्वरसूरि। तत्पट्ट० श्रीजिनचन्द्रसूरि ॥ तत्पट्ट० शासनादे उपदेशप्रकटित।
दुष्टकुष्टप्रमाथहेतु। ७. श्रीस्तंभनपार्श्वनाथ। नवांगाद्यनेकशास्त्रविवरणकरणप्राप्तप्रतिष्ठ श्रीअभयदेवसूरि ॥ तत्पट्ट०
लेखरूप[द्वा]दशकुल८. कप्रेषणप्रबोधि वागडदेशीय दश दश शत श्रावक। सुविहितनिजकठिनक्रियाकरण। . . पिंडविशुद्धयादिप्रकर९. णं। जिनशासनप्रभावक। श्रीजिनवल्लभसूरि ॥ तत्पट्ट ० स्वशक्तिवशीकृतविकृत
चतुष्षष्टियोगिनीचक्र। द्विपंचा१०. शद्वीर सिंधुदेशीयपीर। अंबडश्रावककरलिखितस्वण्र्णाक्षरवाचनाविर्भूत युगप्रधानपदवी
समलंकृत पंचन११. दीसाधक श्रीजिनदत्तसूरि ॥ तत्पट्ट० नरमणिमंडितभालस्थल। श्रीजिनचंद्रसूरि त० भ० नेमिचंद्र . परीक्षित। प्रबोधो१२. दयादिग्रंथरूप षट्त्रिंशद्वादसाधित विधिपक्ष। खरतरगच्छस्वच्छसूत्रणा सूत्रधार। श्री
जिनपतिसूरि ॥ तत्पट्ट० प्रभा०
१३. लाडउल-विजापुर-प्रतिष्ठित श्रीशांतिवीरविधिचैत्य श्रीजिनेश्वरसूरि ॥ तत्पट्ट० श्रीजिनप्रबोधसूरि ११९२. दादाबाड़ी रानीसर, (पोखरण) फलौदी: प्र० ले० सं० भाग २, लेखांक ७५२ ११९३. शिवासोमजी का मन्दिर, अहमदाबाद: निर्ग्रन्थ, भाग १, प्र० १९९५
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः
(२०५)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org