________________
( १९७९) धर्मनाथ- पञ्चतीर्थी:
संवत् १६२७ वर्षे वैशाख सुदि ३ शुक्रे ऊकेशवंशे गोठगोत्रे सोप श्रीवछ सोप ओला पुत्र सो० उदयकरण भार्या अछवोदे पुत्र सो० जसवीर । सो० नका सो० धवजी प्रमुखपरिवारयुतैः श्रीधर्मनाथबिंबं कारितं श्रीबृहत्खरतरगच्छे श्रीजिनसिंहसूरिभिः प्रतिष्ठितं ॥ श्रीः ॥
( ११८० ) पार्श्वनाथ- पञ्चतीर्थी:
सं० १६२७ वर्षे वैशाख सुदि ३ शुक्रे उकेशवंशे पिपलीयागोत्रे सा० गठिया भा० ववा लघुभ्राता पु० सा० वीरजी स्वपुण्यार्थं श्रीपार्श्वनाथबिंबं का० श्रीबृहत्खरतरगच्छे श्रीजिनसागरसूरिभिः प्र० ॥ ( ११८१ ) पादुकालेखः
संवत् १६२७ वर्षे ज्येष्ठ सुदि ५ दिने मंगलवारे सा० गोरा भा० गोरादे श्रेयोर्थं गुरुपादुकानि प्रतिष्ठिता श्रीजिनचन्द्रसूरिजी खरतरगच्छे |
सा० चांपा
संवत् १६२८ वर्षे ज्येष्ठ वदि. २
भ० श्रीजिनभद्रसूरिभिः ॥
( १९८२) सुपार्श्वनाथ- पञ्चतीर्थी :
. श्रीसुपार्श्वनाथबिंबं कारापितं प्रतिष्ठितं श्रीबृहत्खरतरगच्छे
( १९८३ ) पार्श्वनाथ:
संवत् १६२८ आषाढ वदि २ । मित्रवाल वंशी षी (वी) सेखारगोत्रीय सं० गनपति पु० स० तारात पुत्र हेमराज पार्श्वनाथबिंबं कारापितं प्रतिष्ठितं खरतरगच्छे जिनभद्रसूरिभिः ॥ शुभमस्तु ॥
( ११८४) कीर्तिरत्नसूरि- पादुका
॥ संवत् १५२५ वर्षे वैशाख वदि ५ दिन श्रीवीरमपुरे श्रीखरतरगच्छे श्रीकीर्तिरत्नसूरीणां स्वर्गः तत्पादुके संखवालेचागोत्रे सा० काजल पुत्र साह त्रिलोकसिंह खेतसिंह जिणदास गउडीदास कुसलाकेन भरापितै सं० १६३१ वर्षे मार्गशिर वदि ३ प्रतिष्ठितं श्रीजिनचन्द्रसूरिभिः ॥
१९८५) जिनकुशलसूरि-पादुका
॥ नागपुर संघस्य ॥ संवत् १६३३ वर्षे माह वदि ५ दिने श्री जिनकुशलसूरि ॥
Jain Education International
लेखांक ११०६
११७९. पंचायती मंदिर, लस्कर, ग्वालियरः पू० जै०, भाग २, लेखांक १३८८ ११८०. पार्श्वनाथ देरासर, देवसानोपाडो, अहमदाबाद: जै० धा० प्र० ले० सं०, भाग १, ११८१. मनमोहन पार्श्वनाथ जी का मंदिर, खजूरीपाडा, पाटणः भो० पा०, लेखांक १६०६ ११८२. चिन्तामणि पार्श्वनाथ जिनालय, रोशनमुहल्ला, आगराः पू० जै०, भाग २, लेखांक १४४८ ११८३. गाँव का मंदिर, राजगीर : पू० जै०, भाग २, लेखांक ९८४५ ११८४. शान्तिनाथ जी का मन्दिर, नाकोड़ा: बा० प्रा० जै० शि०, लेखांक ४६८; पू० जै०, भाग २, लेखांक १८८५ १९८५. दादाबाड़ी, नागौर : प्र० ले० सं०, भाग १, लेखांक १०२९
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
खरतरगच्छे
For Personal & Private Use Only
(२०३)
www.jainelibrary.org