________________
( १९५५) आदिनाथ- पञ्चतीर्थी:
सं० १६१२ वर्षे श्रीआदिनाथबिंबं खरतरगच्छे प्रति० श्रीजिनचंद्रसूरिभिः ।। श्रीस्तंभतीर्थवा०
( १९५६ ) आदिनाथ- पञ्चतीर्थी:
सं० १६१३ वर्षे शा० १४७७ प्र० ज्ये० शुदि ११ शनौ छाजहडगोत्रे सा० अमीपाल पु० नानायुतेन श्री आदिनाथपंचतीर्थीपट्टः का० श्रीखरतरगच्छे प्र० श्रीविद्यादानसूरिभिः कर्मक्षयार्थं । ।
( ११५७) नालिमण्डप - प्रशस्तिः
[१] संवत् १६१४ वर्षे श्रीवीरमपुरे ॥ श्रीशान्तिनाथचैत्ये मार्गशीर्षमासे प्रथम - द्वितीयादिने ॥ श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिविजयराज्ये ॥ सश्रीकवीरमपुरे विधिचैत्येराजे । । प्रोत्तुंगचंगशिखरे तदेवराजे । सौवर्णवर्णवपुषं सुविशुद्धपक्षे । श्रीशान्तितीर्थ - प्रतिमाकृतशुद्धपक्षं ॥ १ [२] ॥ अर्हन्तमर्हतगतान्तलतान्तभक्त्या । श्रीशान्तिनामकमनन्तनितान्तभक्त्या । श्रीविश्वसेनतनुजं भजतात्मशक्त्या। सारंगलक्षणजिनं स्मरतोक्तयुक्त्या ॥ २ ॥ यस्यातीतभवेऽप्यकारि महता शक्रस्तवामर्षिणा। श्येनाकारभृता कपोततनुभृद्रक्षापरीक्षा
[३] र्हतः। भोक्ता यौगिकयोगिचक्रिपदवीं साम्राज्यराज्यश्रियः । स श्रीशान्तिजिनोऽस्तु धार्मिकनृणां दातात्मसम्पच्छ्रियः ॥ ३ श्रीशान्तिदेवोऽवतु देवदेवो धर्मोपदिष्टा मुददायिसेवः । नन्तास्ति यस्यादिमवर्णनामा राज्योपमास्तस्य सुभक्तिनामा ॥ ४ श्रीधनराजोपाध्यायानामुपदेशेन । [४] पण्डित मुनिमेरु लिखितं ॥ सूत्रधार जोधा रंगा गदा नरसिंगकेन कोरितानि काव्यानि चतुष्किकामूलमण्डपे || शुभं भूयात् ॥ राउल श्रीमेघराजविजयराज्ये श्रीशान्तिनाथनालिमण्डपो निष्पन्नः । ।
( १९५८ ) पौषधशाला - शिलालेख :
वंदित
॥ ६०॥ श्रीलक्ष्मीराणी विलास वक्षतमान श्रीकोटड़ा खेरपुर पृथ्वीराजनराधिप.. खरतरसाधुचूडामणि श्रीमजिनचंद्रसूरि सुगुरु पिठिपादश ? स्तुतिः ॥ १ ॥
संवसारं मुनि प्रहग्म रासंदुमान । विशाख मासि सितम नवमी पधराना ? सिधवरणो धर्मशीलो पाठकः ॥ २ ॥ युग्मं ॥ संवत् १६१४ वर्षे वैशाख सुदि ९ तिथौ बुधवारे श्रीकोटड़ानगरे । । राणा श्रीपृथ्वीराजविजयराज्ये ॥ श्रीबृहद्खरतरगच्छे श्रीजिनभद्रसूरिसंताने श्रीजिनचंद्रसूरि - श्रीजिनसमुद्रसूरिश्रीजिनहंससूरि-श्रीजिनमाणिक्यसूरि-पट्टपूर्वाचलसहस्रकरावतार श्रीजिनचन्द्रसूरीश्वर प्रवरधर्मकथानुयोग श्रवणप्रवण श्रवणान वसति करावण जात श्रीजैन। श्रीसुविदितणा हंसधन निर्मापिता पौषधशाला श्रीमद्देवगुरुप्रसादिना चन्द्रार्कं चिरंजयतात्। श्रीरस्तु कल्यामस्तु ॥ श्रीः श्रीः श्रीः
११५५. चिंतामणि पार्श्वनाथ जिनालय, कड़ी: जै० धा० प्र० ले० सं०, भाग १, लेखांक ७४०
११५६. शांतिनाथ देरासर, शांतिनाथ पोल, अहमदाबाद: जै० धा० प्र० ले० सं०, भाग १, लेखांक १२५७
११५७. शांतिनाथ जिनालय, नालिमण्डप का शिलालेख, नाकोड़ा : ना० पा० ती०, लेखांक ८१; प्रा० जै० ले० सं०, भाग २, लेखांक ४१७; य० वि० दि०, भाग २, लेखांक ५, पृ १९९-२०० ११५८. शीतलनाथ जी का मंदिर, कोटड़ा, बाडमेर : बा० प्रा० जै० शि०, लेखांक ४०
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
१९९
www.jainelibrary.org