SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ (११०२) श्रेयांसनाथ-पञ्चतीर्थीः ॥ संवत् १५८७ वर्षे .... .....श्रीमालज्ञातीय टांक गोत्रे ........आत्मपुण्यार्थं श्रेयांसबिंबं कारितं खरतर० प्र० श्रीजिनसमुद्रसूरिपट्टे भ० श्रीजिनमाणिक्यसूरिभिः॥ (११०३) भद्रोदयगणि-पादुका संवत् १५८९ वर्षे माघ मासे शुक्लपक्षे। पंचमीदिने। श्रीखरतरगच्छे श्रीश्रीहर्षराजमहोपाध्यायशिष्य वा० भद्रोदयगणीनां पादुका कारापिता श्रीसंघेन। सूत्रधार करणाकेन निपादिता। (११०४) धर्मनाथः संवत् १५८..................वर्षे माघ सुदि १० ऊकेशवंशे छाजहडगोत्रे सा० साध पुत्र सा० उमला भ्रातृ पुण्यार्थं श्रीधर्मनाथ का० प्र० श्रीजिन सा..................सूरिभिः (११०५) आदिनाथ-पञ्चतीर्थी: सं० १५९० वर्षे वैशाख सुदि ११ मुहतियाण-मुंडतोडगोत्रे सा० शेखराज भार्या वीरु श्राविकया श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः॥ (११०६) शान्तिनाथ-पञ्चतीर्थी: संवत् १५९१ वर्षे वैशाख वदि ६ शुक्रे मासे (?) श्रीमालज्ञातीय खारडगोत्रे कुंरपाल भार्या खेमी सुत चू० महीपाल सुश्रावकेण पुत्र चू० विजयराजादियुतेन श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहंससूरिभिः॥श्रीः॥ (११०७) मूलनायक-श्रीआदिनाथादि-चतुर्विंशतिः (क) नवलक्षक रासल पुत्र नवलक्षक राजपाल पुत्ररत्नेन नवलक्षक सा० नेमिचंद्र सुश्रावकेण सा० वीरम दुसाऊ देवचंद्र कान्हड़ महं (१)॥६०॥ सं० १५९२ वर्षे श्रीबीकानेयर महादुर्गे। पूर्वं सं० १३८० वर्षे श्रीजिनकुशलसूरिभिः प्रतिष्ठितम् (२) श्रीमंडोवर-मूलनायकस्य श्रीआदिनाथादि-चतुर्विंशतिपट्टस्य। सं० १५९१ वर्षे मुद्गलाधिप कम्मरां पातसाहि समा(३) गमे विनाशित परिकरस्य उद्र(द्ध)रित श्रीआदिनाथ मूलनायकस्य बोहिथहरा गोत्रे मं० वच्छा पुत्र मं० वरसिंह भार्या (ख) ११०२.विमलनाथ मंदिर, सवाई माधोपुरः प्र० ले० सं०, भाग १, लेखांक ९८२ ११०३.भण्डारस्थ पादुका, शान्तिनाथ जिनालय, नाकोड़ा: ना० पा० ती०, लेखांक ६४ ११०४.जैन मंदिर, राणकपुर: पू० जै० भाग १, लेखांक ७१२। ११०५.चन्द्रप्रभ मंदिर, जोमनेर: प्र० ले० सं०, भाग १, लेखांक ९८४ ११०६.जयपुर बड़ा मंदिर: प्र० ले० सं०, भाग १, लेखांक ९८६ ११०७.चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक २ (खरतरगच्छ-प्रतिष्ठा-लेख संग्रहः (१९१) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy