________________
(९८२) वासुपूज्य-पञ्चतीर्थीः संवत् १५५८ वर्षे माघ सुदि १२ गुरौ ओकेशज्ञातीय भारडा सुत मेहा भार्या पदमाई श्रेयसे भणसाली पताकेन श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं खरतरगच्छे श्रीजिनहंससूरिभिः।
(९८३) पार्श्वनाथ-पञ्चतीर्थीः ॥६० ॥ सं० १५५९ वर्षे मार्गशीर्ष वदि ५ गुरौ ऊकेशवंशे भणशाली गोत्रे सं० भोजा भा० कन्हाई तत्पुत्र मं० श्रीतेजसिंहेन भा० लीलादेव्यादि परिवारयुतेन श्रीपार्श्वनाथबिंबं का० प्र० खरतरगच्छे श्रीजिनहर्षसूरिभिः॥
(९८४) अभिनन्दन-पञ्चतीर्थी: संवत् १५५९ वर्षे माह सुदि १० दिने शनौ ऊकेशवंशे गणधरगोत्रे सा० देवा पुत्र सा० हर्ष श्रावकेण भार्या हीरादे पुत्र उदादियुतेन श्रीअभिनन्दनबिंबं कारितं प्र० खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः॥
(९८५) सुविधिनाथः संवत् १५५९ वर्षे माह सुदि १० श्रीमालवंशे वहकटा गोत्रे सा० तेजा पुत्र सा० जोगाकेन पुत्रादियुतेन श्रा० अमरसहितेन श्रीसुविधिनाथबिंबं कारितं प्र० श्रीखरतरगच्छे श्रीजिनहंससूरिभिः॥ श्रेयसे॥
. (९८६) शीतलनाथ-पञ्चतीर्थीः ॥ संवत् १५५९ माह सुदि १० दिने शनिवारे उपकेशवंशे शंखवालगोत्रे। सा० गुणदत्त भार्या गङ्गादे पुत्र सा० धणदत्त भार्या धनश्री पुत्र सा० हीरादिपरिवारयुतेन शीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः कल्याणमस्तु ॥ श्रीः ।
(९८७) पार्श्वनाथ-पञ्चतीर्थीः सं० १५५९ माघ सुदि ११ ककमवह माहाराज सु० मु० मोखराज नातम पुण्यार्थं श्रीपार्श्वनाथबिंब का० श्रीखरतरगच्छे श्रीजिनराजसूरिभिः
(९८८) धर्मनाथ-पञ्चतीर्थीः सं० १५६० वर्षे वैशाख सुदि ३ दिने श्रीउपकेशवंशे कूकड़ा चोपड़ा गोत्रे सं० लाखण भा० लखमादे पु० सं० कुंरपाल सुश्रावकेण भा० कोडमदे पु० सा० भोजराजादि परिवारयुतेन श्रीधर्मनाथबिंब कारितं प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः
९८२. पद्मप्रभ जिनालय, अजीमगंज, मुर्शिदबादः पू० जै०, भाग १, लेखांक १० ९८३. शान्तिनाथ जिनालय, बीकानेर: ना० बी०, लेखांक ११२९ ९८४. शीतलनाथ जी का मंदिर, कोटड़ा-बाड़मेर: बा० प्रा० जै० शि०, लेखांक ३१ ९८५. सीमंधर स्वामी का मंदिर, रोशन मुहल्ला, आगरा: पू० जै०, भाग २, लेखांक १४६३ ९८६. बड़ा मंदिर, नागौरः प्र० ले० सं०, भाग १, लेखांक ९०७ ९८७. पार्श्वनाथ जिनालय, नौहर: ना० बी०, लेखांक २४८९ ९८८. चन्द्रप्रभ जिनालय, जैसलमेर: ना० बी०, लेखांक २७५२
(१७०)
(खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org