SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (९६३) अभिनन्दन - पञ्चतीर्थी : सं० १५५५ वर्षे वैशाख सुदि ३ शनौ भा० माला पु० भ० सुरपतिकेन भार्या पद्माईपुण्यार्थं पुत्र थावर - श्रीचंद-सकलचंद पवायण थावरभा - कपूरदे पुत्र सहसकिरण श्रीचंदभा - सुहवदे सकलचंद भार्या सरूपदे इत्यादि परिवारयुतेन श्रीअभिनंदनबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्री जिनसुंदरसूरिपट्टे श्रीजिनहर्षसूरिभिः ॥ (९६४) सुमतिनाथ -पञ्चतीर्थी : ॥ सं० १५५५ वर्षे वैशाख सुदि ३ शनौ ऊकेशवंशे भ० माला भार्या जेठू पुत्र भ० नपाकेन भार्या सोनाई पुत्र सूरचन्द सोमदत्त इत्यादिपरिवारयुतेन पुत्रिका श्री० लाडिक पुण्यार्थं श्रीसुमतिनाथबिंबं कारितं । प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनहर्षसूरिभिः ॥ (९६५) अभिनन्दन - पञ्चतीर्थी : संवत् १५५५ वर्षे वैशाख मासे शुदि ७ बुधवासरे उसवालज्ञातीय लाभूगोत्रे सा० हांसा भार्या हांसलदे पु० सा० कुशल भा० पूरिगदे पुत्र सा० ठाकुरसी श्रावकेण परिवारपरिवृतेन श्रीअभिनन्दनबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः ॥ श्रेयोस्तु ॥ (९६६ ) सुविधिनाथ-पञ्चतीर्थीः ॥ संवत् १५५५ वर्षे कार्तिकमासे श्रीमालज्ञाती० बहकडागोत्रे चै० ठकरा पुत्र चोपरीतेका भार्या सेपलदे पुत्र चै० जोगा राजा चै० अमरी जीवा श्रीमघादिभिः स्वमातुः श्रेयोर्थं श्रीसुविधिनाथबिंबं कारापितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिभिः ॥ श्रीः ॥ ९६७) शीतलनाथ- पञ्चतीर्थी : संवत् १५५५ वर्षे माह सुदि १० दिने शनिवारे उपकेशवंशे सरवालगोत्रे सा० गुणदत्त भार्या भंगादे सा० धणदत्त भार्या धनश्री पुत्र सा० हीरादे परिवारयुतेन श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टे श्रीजिनहंससूरिभिः । ९६८ ) संभवनाथ- पञ्चतीर्थी: ॥ संवत् १५५५ वर्षे फागुण सुदि २ बुधे सींधुडगोत्रे छघरी मही पाल भा० गोगवदे सुत वस्तुपाल भ्राता पोमदत्त वस्तुपाल भा० वल्हादे पौत्र त्रैलोक्यचंद श्रेयोर्थं श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं खरतरगच्छे भ० श्रीजिनसमुद्रसूरिभिः ॥ लेखांक ९९५ ९६३. पंचासरा पार्श्वनाथ का मंदिर, पाटणः भो० पा०, ९६४. खरतरगच्छीय आदिनाथ मंदिर, कोटा: प्र० ले० सं०, भाग १, लेखांक ८८० ९६५. महावीर मंदिर, सांगानेर: प्र० ले० सं०, भाग १, लेखांक ८८१ ९६६. विजयगच्छीय मंदिर, जयपुर : प्र० ले० सं०, भाग १, लेखांक ८८२ ९६७. धर्मनाथ जिनालय, हीरावाड़ी, नागौर : पू० जै०, भाग २, लेखांक १२९८ ९६८. श्रीमालों का मंदिर, जयपुर: प्र० ले० सं०, भाग १, लेखांक ८८४; पू० जै०, भाग २, लेखांक १२२४ खरतरगच्छ-प्रतिष्ठा-लेख संग्रह: Jain Education International For Personal & Private Use Only (१६७) www.jainelibrary.org
SR No.004075
Book TitleKhartargaccha Pratishtha Lekh Sangraha
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages604
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy