________________
( ९५१) शांतिनाथ - पञ्चतीर्थी:
सं० १५५१ वर्षे वैशाख सुदि १३ ऊकेशवंशे बइताला गोत्रे सा० मुलु पुत्र साधा भा० पूनी सा० जयसिंहेन भा० जसमादे पु० जयता जोधादि परिवारयुतेन स्वपुण्यार्थं श्रीशांतिनाथबिंबं का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥
(९५२) मुनिसुव्रत - पञ्चतीर्थी:
सं० १५५१ वर्षे वैशाख सुदि १३ दिने श्रीऊकेशवंशे संखवालगोत्रे सा० लाला भा० ललतादे पुत्र सा० भावडेन भा० जवणादे पुत्र रायपाल तेजा बेला लीला रामपाल भार्या आंछू पुत्र लोहंट प्रमुख सपरिवार तेन श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्री ३ जिनसमुद्रसूरिभिः ॥
(९५३) आदिनाथ-चतुर्विंशतिः
सं० १५५१ वर्षे मा० सु० १३ गुरु उकेशवंशे सिंघाड़िया गोत्रे सा० चांपा भा० राऊं पु० सा० जोला भा० लहिकू पु० सा० पूंजा० सा० राजा पु० धना सा० कालू सा० काजा भा० कुतिगदे इत्यादि परिवृतेन सा० काजाकेन श्रीआदिनाथचतुर्विंशतिपट्ट का० प्र० श्रीखरतरगच्छे श्रीजिनसागरसूरिपट्टे श्रीजिनसुन्दरसूरिपट्टे श्रीपूज्य श्रीजिनहर्षसूरिभिः ॥
(९५४) वैरोट्या-प्रतिमा
संवत् १५५२ वर्षे वैशाख वदि १० दिने प्राग्वाटवंशे आगमगोत्रे सं० कोचर पुत्र सो० कीकेन भा० म पुत्र सो० बाघा भार्या बउलदे पु० सो० रयणायरेण भा० रत्नादे पुत्र सो० देवदाससहितेन श्रीवैराट्याप्रतिमा कारिता प्रतिष्ठापिता श्रीखरतरगच्छे भट्टारक श्रीजिनसमुद्रसूरिभिः ॥
(९५५) सुमतिनाथ - पञ्चतीर्थी :
संवत् १५५२ वर्षे माघ वदि १२ बुधे श्रीमालज्ञा० संघवी मोटा भा० कउतिगदे पुत्र सा० रांपसीभा० जीजी श्राविकया स्वपुण्यार्थं श्रीसुमतिनाथबिंबं का० प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥
(९५६ ) सुविधिनाथ- पञ्चतीर्थी :
संवत् १५५२ वर्षे माघ वदि १२ बुधे श्रीमालज्ञा० सं० फगण० सं० सारंग पु० सं० पोचा भ्रातृ सं० भोटा भा० सं० कुतिगदेव्या पु० सं० दत्ता सं० जावडप्रमुखपरिवारयुतया स्वपुण्यार्थं श्रीसुविधिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनहर्षसूरिभिः ॥
९५१. चिन्तामणि जी का मंदिर, बीकानेर: ना० बी०, लेखांक १११९
९५२. विमलनाथ जिनालय, बालुचरः पू० जै०, भाग १, लेखांक ४१
९५३. चम्पापुरी तीर्थ: पू० जै०, भाग १, लेखांक १५४
९५४. शांतिनाथ जी का देहरासर, वसावाड़ा, पाटणः भो० पा०, लेखांक ९७२
९५५. महावीर जिनालय, गीपटी, खंभातः जै० धा० प्र० ले० सं०, भाग २, लेखांक ७०७ ९५६. अजितनाथ जिनालय, खंभातः जै० धा० प्र० ले० सं०, भाग २,
लेखांक ७१९
खरतरगच्छ-प्रतिष्ठा-लेख संग्रह:
Jain Education International
For Personal & Private Use Only
(१६५
www.jalnelibrary.org